________________
[१४] (१) नो न स्थाप्यः कदापि प्रान्तभागे । (२) भिन्नपदे. नकारो नैव रक्षणीयः । (३) रेफ-षकार-ऋवर्णेभ्यः परः स नकारः करणीयः । (४ निमितनिमित्तिनोमध्ये च-छ-ज-झ-ब-ट-ठ-ड-ढ-ण-त-थ-दध-न-ल-श-से-त्यष्टादशाक्षराणि व्यवहिततया न कार्याणि । सूत्रतो ऽयमर्थः प्रब टीकार्यः ॥३२॥
[ उपजातिः ] विना विना मध्यलघूकृतोऽन्त्यो, द्विरुक्तिमाप्तोऽत्र धृतो विनाशः । नशो नकारस्य णकारताय, तूर्ण त्रिवर्ण वद सूत्रमुक्तम् ॥३३॥
( पञ्जिका ) विवणे वियुक्ते मध्यमवर्णस्य लघुत्वे कृते, अन्त्यवर्गस्य द्विर्भावें आपादिते सति 'विनाशः' इत्यस्य यत् स्यात् तत् सूत्रं नशधातो कारं णकारं विधत्ते, वर्णत्रयात्मकं तदत्रोक्तं सूत्रं सत्वरं ब्रहीति ॥३३॥
. [ द्रुतविलम्बितम् ] . भवति कुत्रं नरत्वमनावृतं, क रमते ग्रहजं दिनसप्तकं । अमुखवर्णगणः क प्रकाशते, स्मर मनोरमलक्षणमक्षतम् ॥३४॥
( पञ्जिका.) (१) पौरुषं प्रकटं क वर्तते ? (२ ग्रहजनितं वासरसप्तकं कस्मिन् विलसति ? (३) अकारादिवर्णसमूहः कुत्र चकास्ति । उत्तरत्रितयकृते सुन्दरं सम्पूर्ण व्याकरणं स्मृतिमानयेति ॥३४॥
[ अनुष्टुप् ] कुयुर्विमध्यमाः कस्मिन् , दानं ध्यानं विमध्यमम् । कस्मिन् विभक्तयोऽधातो, कस्मिन्नर्थाश्वकासति ॥३५॥
( पञ्जिका ) ( १ ) किनिमित्तं विमध्यमा जना दानादिकं विमध्यमं विदध्युः ?