________________
[१८]
स्मरः बाढं ध्वंस्यते । सूत्रमत्र व्यक्तं वर्तते ॥ ४३ ॥ | [ द्रुतविलम्बितम् ] नयति कस्तनयं नयवर्त्मना,
ननु कया तनया विनयायिता । भवति विश्व विकल्पकमव्ययं, स्मरतु सूत्रममर्त्यंगिराङ्कितम् ||४४||
( पञ्जिका )
(१) पुत्रं नीतिमार्गेण को नयति ? (२) पुत्री विनयकलिता कया किल क्रियते ? (३) विकल्पार्थकमव्ययं किं स्यात् ? संस्कृतवागनुरूपं सूत्रं संस्मृत्य प्रतिवचनत्रयमाकलनीयम् ||४४||
[ शालिनी ]
वृद्धो यूना नैति तन्मात्र भेदे, चार्थे द्वन्द्वः स्याम किं दुःसहोक्तौ । स्त्री पुंवच प्राप्नुयान्न प्रभुत्वं, किं क्षेपे स्याद्धीनसत्वस्य हानिः || ४५ || ( पञ्जिका )
वृद्धत्वमात्रविभेदे सति जराजर्जरितो वयस्थेन सह न संयाति, यद्वा वृद्धत्वमात्रान्तरे सति वृद्धो ना पुरुषः तरुणेन सहान्यप्रकारे रेतिसङ्घटते, समानशीलयोवृद्धवयस्थयोवृद्धत्वं न मैत्रीविघटक मितियावत् । अर्थ-वन-विषये दुःसहोक्तौ - कठोरवचने द्वन्द्वः - विरोधः सङ्गर किं न स्वाद ? स्पादेव, अथवा अर्थे सति वैभवे विद्यमानेऽसावचने केनाप्युक्ते सति तेन सह किं द्वन्द्वो न स्यात् ? स्यादेव । चार्थे इतरेतरयोगरूपार्थे - अर्थात्- परस्पर मेकत्रीभूते जनसमूहे दुःसहोकौ द्वन्द्वः किं न स्यात् ? स्यादेव । पुरुषो यथा प्रभुत्वं-स्वामित्वं तीर्थपतित्वं वा प्राप्नु