Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
॥ जयन्तु वीतरागाः॥ याकिनीमहत्तरासू नुश्रीहरिभद्रसरिविरचितं यो ग श त क म् ।
स्वोपज्ञटीकया समलङ्कृतम् ।
5
[१- द्वि०] ॥ ॐ नमः सर्वज्ञाय ॥ योगशतकस्य व्याख्या प्रस्तूयते । इह चाऽऽदावेवाऽऽचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं चेदं गाथासूत्रमुपन्यस्तवान्–
णमिऊण जोगिणाहं मुजोगसंदंसगं महावीरं ।
वोच्छामि जोगलेसं जोगज्झयणाणुसारेणं ॥१॥ तत्र शिष्टानामयं समयः, यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमाना: 100 सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते । अयमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय । तथा श्रेयांसि बहुविघ्नानि भवन्तीति । उक्तं च
"श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ।
अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥” इति । इदं च योगशतकं सम्यग्ज्ञानहेतुत्वात् श्रेयोभूतं वर्तते, अतो मा भूद विघ्न 15 इति विघ्नविनायकोपशान्तये "णमिऊण जोगिणाहं सुजोगसंदंसगं महावीरे' इत्यनेनेष्टदेवतास्तवमाह ।
प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्तन्त इति प्रयोजनादिप्रतिपादनार्थ च "वोच्छामि जोगलेसं जोगझयणाणुसारेण” इत्येतदाह । एष तावद् गाथाप्रस्तावः समुदायार्थश्च । अधुनाऽवयवार्थ उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144