Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीहरिभद्रसूरिविरचितं [गा० ५३अधिकृतश्रुता-ऽर्थोभयविद् अभ्यस्तभावनामार्ग आचार्यः, तस्मिन् श्रवणम्, अनीदृशात् तत्त्वतः संज्ञानासिद्धेः । एतच्च 'असकृत्' अनेकशः तीर्थश्रवणम्, कुज्ञानादाविह महाप्रत्यपायोपपत्तेः । एवं 'तदर्थज्ञाने सति' भावनाश्रुतार्थज्ञाने सति, किम् ? इत्याह
'ततश्च तदनन्तरं च 'आत्मप्रेक्षणम्' आत्मनः प्रकर्षण ईक्षणं – निरूपणमित्यर्थः । 5 कथम् ? इत्याह--- 'अतिनिपुणम्' इति स्वतः परतः स्वभावादिभिः । 'दोषापेक्षया'
दूषयन्तीति दोषाः-रागादयः तदपेक्षया, किमहं रागबहुलो मोहबहुलो द्वेषबहुल: ? अ(इ)त्युत्कटदोषप्रतिपक्षभावनाभ्यासोपपत्तेः । इति गाथार्थः ॥५२॥
इह दोषापेक्षयेत्युक्तं इति दोषाणामेव स्वरूपमाह
रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा । कम्मोदयसंजणिया विण्णेया आयपरिणामा ॥५३॥
रागो द्वेषो मोह एते 'अत्र' प्रक्रमे आत्मदूषणा दोषाः, एते च स्वरूपतः कर्मोदयसञ्जनिता विज्ञेया आत्मपरिणामाः स्फटिकस्येव रागादय इति । तत्राभिष्वगलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, अज्ञानलक्षणो मोह इति, एते चात्म-कर्मपरमाणुतत्स्वभावतया तत्त्वतो द्वन्द्वजा धर्माः । इति गाथार्थः ॥५३॥ 15 कर्मोदयसञ्जनिता इत्युक्तम् अतः कर्मस्वरूपमाह -
कम्मं च चित्तपोग्गलरून जीवस्सऽणाइसंबद्धं । मिच्छत्तादिनिमित्तं णाएणमतीयकालसमं ॥५४॥
'कर्म च ज्ञानावरणीयादि । किम् ? इत्याह – 'चित्रपुद्गलरूपं' ज्ञानाद्यवबन्धकस्वभावविचि २२-प्र० ]त्रपरमाणुरूपं 'जीवस्य' अत्मनः 'अनादिसम्बई' तत्त220 स्वभावतया प्रवाहतोऽनादिसङ्गतमित्यर्थः । एतच्च मिथ्यात्वादिनिमित्तं "मिथ्यात्वा
ऽविरति-प्रमाद-कषाय-योगा बन्धहेतवः" [ तत्त्वार्थ अ० ८ सू० १ ] इति वचनात् , 'न्यायेन' नीत्या 'अतीतकालसमम्' अतीतकालतुल्यम् । इति गाथार्थः ॥५४॥
तद्भावनायैवाह
अणुभूयवत्तमाणो सब्यो वेसो पवाहओऽणादी । जह तह कम्मं णेयं, कयकत्तं वत्तमाणसमं ॥५५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144