Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीहरिभद्रसूरिविरचितं
[गा० ८६
"
चतस्रोऽप्येकप्रघट्टकप्रतिबद्धाः । आसां व्याख्या - कायक्रियया' आगमबाधयाऽसद्भावतो भावशून्यया 'दोषाः ' रागादयः क्षपिताः सन्तः, किम् ? इत्या[ ३१ - प्र० ]ह - मण्डूकचूर्णतुल्याः इति यथा माण्डूकचूर्णे चूर्णावस्थायां माण्डू - कक्रियाक्षयः सन्नप्यक्षयकल्पः प्रावृडादिनिमित्तयोगतः तदधिकभावात् एवं कायकियया वचनबाधोपेतया तथाविधानुष्ठानसमभिव्यङ्गयो दोषक्षयोऽक्षय एव, जन्मान्तरादिनिमित्तयोगतस्तदधिकभावादिति । उक्तं च-- "क्रियामात्रतः कर्मक्षयः मण्डूकचूर्णवत् , भावनातस्तु तद्भस्मवत्" [ ] इत्यादि । अपथ्यद्रव्ययोगवेदनाक्षयोपलक्षणमेतत् । एवं दोषाः 'भावनया' वचनगर्भया चित्तवृत्या, क्षपिता इति वर्तते, ज्ञेयाः । किंविशिष्टाः ? इत्याह- 'तत्सा ( ? च्छा ) रसदृशाः' मण्डूकभस्म1) तुल्याः, पुनरभावात् । भावना ह्यत्राग्नितुल्या वर्तते, इयं च वचननिमित्तैवेति । तद् "एतयैवैष युक्तः सम्यगशुभस्य क्षपको ज्ञेयः " [ गा० ८५ ] इति एतदनुपात्येव एतदिति परिभावनीयम् । इति प्रथमगाथार्थः ||८६ ॥
1
३८
एवं पुण्यमपि 'द्विधा' द्विप्रकारम् । कथम् ? इत्याह- 'मृण्मय-कनककलशोपमं भणितम्' एकं मृण्मयकलशोपमं क्रियामात्रजन्यमफलं सत् तत्फलदानस्वभावं 15 वा, [३१-द्वि०] अन्यत् कनककलशोपमं विशिष्टभावनाजन्यं तथातथाफलान्तरसाधनेन प्रकृष्टफलजनकस्वभावमिति । एतद् भणितम् 'अन्यैरपि' सौगतैः – “द्विविधं हि भिक्षवः ! पुण्यम् —— मिथ्यादृष्टिजं सम्यग्दृष्टिजं च । अपरिशुद्धमाद्यम्, फलं प्रति मृद्घटसंस्थानीयम् । परिशुद्वमुत्तरम् फलं प्रति सुवर्णघटसंस्थानीयम् " [
1
] इति वचनात् । 'इह मार्गे' योगधर्ममार्गे ' नामविपर्यासभेदेन' 20 अभिधानभेदेन, एतदपि “इतरस्य बन्धकः तथा सुखेनैव मोक्षगामीति " [गा०८५ एतदनुपाति तत्त्वतः । इति द्वितीयगाथार्थः ॥ ८७ ॥
तथा कायपातिनः, न पुनश्चित्तमधिकृत्य पातिनः 'बोधिसत्त्वाः' बोधिप्रधानाः प्राणिन इति भवन्ति । तथाभावनातः सकाशाद् ' आशययोगेन' चित्तगाम्भीर्य - लक्षणेन शुद्धा[श]या इति। तथा चार्षम् — “कायपातिनो हि बोधिसत्त्वाः, न चित्त25 पातिनः, निराश्रवकर्मफलमेतत्" । इति तृतीयगाथार्थः ॥ ८८ ॥
1
एवमादि, आदिशब्दाद् “विजया -ऽऽनन्द - सत्क्रिया- क्रियासमाधयः प्रवृत्तादीनाम् ; तथा वितर्कचारु क्षुभितं प्रथमम् प्रीत्युत्प्लावितमानसं द्वितीयम् सुखसङ्गतमातुरं तृतीयम् प्रशमैकान्तसुखं चतुर्थमेतत्" इत्यादि प्रगृह्यते । [३२ -प्र०] तदेवमादि यथोदितभावनाविशेषात् सकाशाद् 'युज्यते सर्वं' घटते निरवशेषम्, तत्त्व
1
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144