Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
गाथाङ्क:
४५
प्रथमं परिशिष्टम् ।
योगशतकमूलगाथानामकारादिक्रमः । गाथादिः
गाथाङ्कः गाथादिः अकुसलकम्मोदयओ
४६ एवं तु बंधमोक्खा अणसणसुद्धए इह
९८ एवं पुण्णं पि दुहा अणिगृहणा बलम्मी
३४ एसो चेवेत्थ कमो अणियत्ते पुण तोए
१० एसो सामाइयसुद्धिअणुभूयवत्तमाणो
कम्मं च चित्तपोग्गलअत्ये रागम्मि उ अज्ज
कायकिरियाए दोसा असमत्तीय उ चित्तेसु ९३ किरिया उ दंडजोगेण अहवा ओहेण चिय
गमणाइएहि कार्य अहिगारिणो उवाएण
८ गुरुकुलवासो गुरुअहिगारी पुण एत्थं ९ गुरुणा लिगेहि तओ आणाए चिंतणम्मी
७४ गुरुणो अजोगिजोगो उड्ढे अहिंगगुणेहि
४४ गुरुदेवयापणाम उत्तरगुणबहुमाणो
गुरुदेवयाहि जायइ उवएसोऽविसयम्मी
गुरुविणओ सुस्साउवओगो पुण एत्थं
घडमाणपवत्ताणं एएण पगारेणं
९० चउसरणगमणदुक्कडएएसि णियणियभूमि
चिइवंदण जइविस्साएएसि पि य पायं
चितेज्जा मोहम्मी एएसु जत्तकरणा
जइ तब्भवेण जायइ एतीए एस जुत्तो
८५. जह खलु दिवसम्मत्थं एतो चिय कालेणं
६ जह चेव मंतरयणाएत्य उवाओ य इमो
जोगाणुभावओ च्चिय एमाइजहोइयभावणा--
ठाणा कायनिरोहो एमाइवत्थुविसओ
पमिळण जोगिणाह एयम्मि परिणयम्मी
जाऊण ततो तब्विसयएयस्स उ भावाओ
णाणं चागमदेवयएवं खु तत्तणाणं
६६ तइयस्स पुण विचित्तो एवं पुण णिच्छयओ
१२ तग्गयचित्तस्स तहो.. एवं विसेसणाणा
१८ तत्थाभिस्संगो खलु एवमणादी एसो
तप्पोग्गलाण तग्गहणएवं अन्भासाओ
तल्लखणयोगाओ एवं चिय अवयारो
तस्सासण्णतणओ
१९
३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144