Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
पत्रम्
अवतरणम् एवं च चिन्तनं न्यायात् एवं सामायिकादन्यऔचित्याद् वृत्तयुक्तस्य औदासीन्यं तु सर्वत्र कायपातिनो हि बोधिसत्त्वाः कि जनो मम वक्ति कीदृशा मम योगाः कीदृशो मम स्वभावः
३८ १९
१९
केवलित्वात्
१०
क्रियामात्रतः कर्मक्षयः क्षेत्ररोगाभिभूतस्य घटमोलिसुवर्णार्थी जल्लेसे मरइ तल्लेसे जिज्ञासायामपि ह्यत्र जो चंदणेण लिपइ ततस्तदात्वे कल्याणतत्त्वाभिष्वङ्गस्यापि तत्त्वतो तत्त्वार्थश्रद्धानं सम्यतथाविधकर्मपरिण तिरेव तस्मात् सदैव धर्मार्थ दुःखेष्वनुद्विग्नमनाः द्रव्यभावशुचित्वम् द्वयोरावर्तमेदेन द्विविधं हि भिक्षवः ! पुण्यम् धर्मधाताव कुशलः न चेह प्रन्थिमेदेन न यस्य भक्तिरेतस्मिन् नार्या यथाज्यसत्तायाः निरवद्यमिदं ज्ञेयपञ्चाहात् पञ्चवृद्धया पढमम्मि सव्वजीवा पयोवतो न दध्यति प्रध्मातदोपगं गन्धब्राह्मणा आयाता वशिष्ठो
अवतरणम् भिन्नग्रन्थेस्तु यत् प्रायो भुवनगुरुरयं वन्दनीयः मग्येव निपतत्वेतमिथ्यात्वाविरतिप्रमादमुक्त्वाऽसौं वादसट्टमोझे भवे च सर्वत्र मोहादिच्छा स्पृहा चेयं यत् पुनः कुशलं चित्तं यदि जानात्युत्पनरुचियोगश्चित्तवृत्तिनिरोधः योजनाद् योग इत्युक्तो वादांश्व प्रतिवादांश्च वासीचन्दनकल्पत्वं विजयानन्दसत्कियावितर्कचारु क्षुभितं विघं विरक्ता स्त्री वेलावलनवन्नद्याशक्तिः सफलैव सम्यक्प्रयोगात् शास्त्र चिन्तामणिः श्रेष्ठः श्रेयांसि बहुविघ्नानि सतोऽपि भावेऽभावस्य समसप्तगते सूर्ये (टि.) सम्मृतसुगुप्तरत्नकरण्डकसम्मतम्मि उ लद्धे सर्वदेवान् नमस्यन्ति साध्वसाध्विति विवेकसामान्यग्रहणे सत्यपि सामायिकं च मोक्षा सांसिकिमनुष्ठान सांसिद्धिको निष्पन्नयोगासुयं मे आउसंतेण स्थान्युपनिमन्त्रणे हन्त सम्प्रेषणप्रत्यव
४३ ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144