Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 136
________________ प्रलोकाङ्कः २३१ १७४ २६५ ३९८ २०४ २३६ २९१ २३२ २१४ ३३४ १४२ प्रलोकादिः जिज्ञासाद्यास्तथैतेषां जिह्वा च नासिका चैव जीवतत्त्वादिभेदेन ज्ञान( १ त तत्त्वस्य यन्न्यून ज्ञेयं तद् भावलिङ्ग च ज्ञेया समयदीक्षा या तच्छक्तिप्रतिवन्धे तु ततश्च समयाख्यान तत्कप्तिप्रतीत्यादि तत्क्षयोपशमादस्य तत्त्वतस्त्वात्मरूपैव तत्राशरीर एकान्तातत्रैव च यथा बीज तत्सन्निधौ न वैरं स्याद् तथापि श्रवणाद्यस्य तदत्र यत्नः कर्तव्यः तदन्योऽप्येवमेवेति तदस्य द्रव्यतो ज्ञेयं तदस्यापि तु विज्ञेयं तदेतत् तात्त्विकं प्रोक्तं तदेतत् परमं धामतन्निर्वाणाशयो धर्मतपो वैखानसं कर्म तमो मोहो महामोहतस्मादेवं विधस्यैव तस्माद् भव्यानुमत्यैव तस्मिन्नवगते सम्यक् तात्त्विकज्ञेयविषयतिर्यक्सत्त्वो यथा योग्यतीव्रभोगाभिलाषस्य तोत्रसंवेगभावेन तुच्छं बाह्यमनुष्ठानं तुय तु सिद्धतत्त्वस्य तृतीयस्य पुनः क्रोधत्यागात् तु पुण्यजनकत्रिशक्ति.... नस्य प्रलोकाङ्कः श्लोकादिः ___१० त्रिसन्ध्यमेतत् कर्तव्यं ३९४ त्रैलोक्यसुन्दरं सर्व २५३ दानं सुदात(? नोमनयो दिवा] पश्यत्यसौ विद्यां ३६७ दिव्यादि...... ६३ दिव्यो विमाननिवहो दुःखापरिहारज्ञ२३० देवकर्मक्रिया चास्य १४४ देवकर्मरतो नित्यं देवादिव्याजयोगेन ४१८ देशदीक्षासमासेन देशदीक्षोत्तरा यस्मात् देशनापि यथोक्तेयं ३०१ देशना पुनरस्यवं २७५ देहादिष्वात्मबुद्धिर्या दोषानु....... द्रव्यतस्त्वन्यथापि स्याद्रव्योपवासे नो यत्नो द्वयाभ्यासात् पुनर्धीमान् धर्माज्ञया तु सततं धर्माधर्मव्यवस्थायाः ध्यान स्थिरं मनः प्रोक्तं ध्येयः स...... ६६ न च चित्रमिदं त्वस्य २१३ न चान्तवाहिताभावे २०१ न चैतद्विगमेऽप्यस्य २२२ न तस्माद्धावसंसिद्धि ___ नत्वा जगद्गुरुं देवं २१२ न] भोगेष्वभिलाषोऽतः ३५९ नमस्कारादिको योगः १९५ नामादिमेदभिन्नाच १४५ नाविशुद्धं मनो न्यस्य नास्मिन् सति विपर्यासः नित्यकर्मादिविज्ञाननित्यनैमित्तिके कुर्वन् निर्वाणाशयतो धर्मः १७३ P १४३ ११८ २५२ १०१ १२९ २९९ १८८ २७२ २४६ १९४ ३०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144