Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
षष्ठं परिशिष्टम् । ब्रह्मसिद्धान्तसमुच्चयान्तर्गतानां विशिष्टशब्दानामकारादिक्रमः । प्रलोकाङ्कः शब्दः
श्लोकाङ्कः
शब्दः
२४३
अकालमृत्युप्रशमन अजित
२४३ २७१ ४१
चलनावस्था चारुशील चौरानिष्काषकपाटपिधानज्ञान तमस् तात्त्विकी तामिस्र त्रिकलोपेत
३२८
२४३
अञ्जलि अतत्त्वाभिनिवेश अन्तवाहिता अन्धता मित्र अपराजित अपराजिता अपुनर्बन्धक अबद्धमूल अमोघ अमोघपाश
३१०
२७७
३७,३८,५४
दिदृक्षा
३
२०१
..
२४३ २४३
२४ २०९
.
दीक्षा दुःखापरिहारज्ञ दुःखादिविज्ञानयोग्यता दोषविषण्णता द्रव्यदीक्षा धर्मव्यामूढ धर्माधर्मक्षयकरी
३१८
२२६
३५०
३०५ ३७० ११५
२७९
नष्टनाशन
निर्वाणाशय
..
अवन्ध्यधीफल असङ्गयोग असङ्गशक्तियोग असङ्गलेह आद्याश्रम आशयस्फीतताहेतु इच्छायोग इन्द्रत्व ऊर्ध्वदेहक्रियाज्ञानयोग्यता अर्ध्वदेहिक
औचित्यावन्ध्यता कल्याणधेनु कामिन्
१८९ ३२२ १९८ १९९ ३९१
निष्कलाख्या(१ख्य)श्रुति पञ्चमण्डलयाग पद्महंस पद्मासन
परमज्ञान परा निवृत्ति
१८३
२०६
११,३५४,३६४
खण्डिपात
गम्भीराशय गुणप्रसूति प्रन्थिमेद घातिकर्मजरा घातिकर्ममृति
३८१
१२७ ४२,८८ १८५
पशुभाव पारमेश्वरी पूर्वयाग प्रकृतिमोक्षणी प्रकृतेर्दिदृक्षाभवनक्रिया प्रणव प्रणिधानक्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 139 140 141 142 143 144