Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीहरिभद्रसूरिविरचितः
[१९४नित्यनैमित्तिके कुर्वन् प्रतिषिद्धानि वर्जयन् ।। [१५-द्वि०] सञ्चितं चोपभोगेन क्षपयन्नुच्यते नरः ॥१९४।। शुभाशयादियोगेन चितं सञ्चितमुच्यते । उपभोगात् क्षयश्चास्य किन्तु धर्मानुबन्धदः ॥१९५॥ विरेकास्थासमं ह्येतत् प्रतिबन्धकमप्यलम् । विशिष्टगुणसम्प्राप्तेर्हन्त तत्फलमेव हि ॥१९६॥ तीसंवेगभावेन महाशयकर ह्यदः । महाबलभवे यदृच्छ्यते तु जगद्गुरोः ॥१९७।। ऊर्ध्वदेहक्रियाज्ञानयोग्यताऽप्यस्य ताचिकी। लोकव्यवस्थामाश्रित्य लोकोत्तरपदावहा ॥१९८।। भृत्यानामुपरोधेन यः करोत्यूर्ध्वदेहिकम् । तद् भवत्यसुखोदकं जीवतश्च मृतस्य च ॥१९९।। भृत्यानामुपरोधश्च ज्ञेयो लोकद्वयानुगः । गुरुलाघवभावेन धर्मपीडानिवन्धनम् ॥२०॥ तस्माद् भव्यानुमत्येव . . . . . . . . । . . . . [१६-प्र०]त्ययोगेन कार्यमेतन्महात्मना ।।२०१॥ पुण्यान्तरायतोऽप्यपामुपरोधो भवत्यलम् । दीनादिभावतश्चैव तदेतदु . . . . (पपादये)त् ॥२०२॥ . एवं दुःखादिविज्ञानयोग्यताऽप्यस्य विद्यते । सर्वथा सर्वपापौघनिवृत्तेः परमास्पदम् ॥२०३॥ दुःखाङ्गपरिहारजस्तदपोहाय वर्तते। सम्यग् न पुनरज्ञोऽपि कण्टकज्ञानतस्तथा ॥२०४॥ विपर्यस्तश्च वालश्च जडश्चैव यथाक्रमम् । प्रतिपत्त्यङ्गमत्रेति कालशूकरिकादयः ॥२०५॥ बाह्यसङ्गरतिः कामी धर्मव्यामूढ एव च । दार्टान्तिकार्थपक्षेऽपि योजनीया विचक्षणैः ॥२०६॥ बाह्यस्वभाव [१६--द्वि.] एकस्य तदन्यभवनोत्सुकः । सोऽप्येवमिति नाशाय काष्ठकीटे तथेक्षणात ॥२०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144