Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
२७४ ]
ब्रह्मसिद्धान्तसमुच्चयः।
10
सिद्धिमाप्नोति विद्यां च दिवा पश्यति साधकः ॥२६६॥ जपस्त्र्यक्षरमप्येनां द्विस . . . . . . । सिद्धिमाप्नोति वाचा च विद्यातो लभते वरम् ॥२६॥ चतुरक्षरमप्येनां त्रिसप्ताहं जपन् बुधः । सिद्धिमाप्नोति साक्षाच्च विद्यातो लमते वरम् ॥२६८॥ जपन् पञ्चाक्षरं चैवं मासमात्रं जितेन्द्रियः । विष्णुसिद्धिमवाप्नोति महात्मा साधकः परम् ॥२६९॥ जपन् षडक्षरं चैवं मासत्रयमहर्निशम् । शिवसिद्धिमवाप्नोति शुभां वै साधकोत्तमः ॥२७०॥ पद्मासनं समाधिश्च विद्यायोगो वराभया । अञ्जलिश्चेति पञ्चात्र महामुद्रा यथाक्रमम् ॥२७१॥ नामा २१-द्वि०]दिभेदभिन्नाश्च एता ज्ञेया महात्मभिः । यथाभव्यं प्रयोगः स्यादासां सम्पूर्ण एव तु ॥२७२॥ सद्धारणाश्रयो ह्येष व्यवहारः सतां मतः । तदस्यैव वि(? व)शित्वेन सत्फलो नापरस्य तु ॥२७३।। श्रवणादेरपि ह्युक्तमद्वेपादेर्महर्षिभिः । भव्यत्वबीजाधानादि फलमात्रं तु तन्मतम् ॥२७४॥ तथापि श्रवणायस्य तदन्यस्यापि युक्तिमत् । प्रतिपत्तिक्रियातीतमिति तन्त्रार्थनीतितः ॥२७५॥ - अयं पुनर्महात्मा यदुक्तवद् क्षीणकिल्बिषः । तत् समग्रं करोत्येव शुभभावसमन्वयात् ॥२७६॥ अ . . . . . . . न विरुद्धोऽत्र वस्तुनि । आद्याधि. . . . यत् त्र्यद्धोऽयं परिकीर्तितः ॥२७७॥ यथाविभवमेवात्र. . . . . . . . । • • • • • • • • • • • • . . . . ॥२७८||
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144