Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
२२१ ]
ब्रह्मसिद्धान्तसमुच्चयः। एषेह योग्यता ज्ञेया धर्मराज्यप्रसिद्धये । चक्रवर्तिपदप्राप्तौ मानुषत्वाप्तिसन्निभा ॥२०॥ अवन्ध्यधीफलो ह्येष द्वितीयोपासनार्जितः । निधिग्रहणतुल्यस्तु समाधिस्तद्वतां मतः ॥२०९।। अधिमुक्त्यर्थकृत्संज्ञं निरवद्यगुणालयम् । नृपेन्द्रजन्माप्तिसममेनमन्ये विदुर्बुधाः ॥२१०॥ एतद्युक्तो महात्मेह सर्वथा शास्त्रचोदितम् ।। उत्तमं हितमाप्नोति सानुबन्धमसंशयम् ॥२११॥ तिर्यक्सत्त्वो यथा योग्यश्चक्रवर्तिपदस्य न । अनीदृशस्तथा ध[१७-प्र० मराज्यम्यापीति तद्विदः ॥२१२॥ 10 तस्मादेवंविधस्यैव दीक्षा कार्या विधानतः । देश-सर्वाभिधानेति यथाभव्यं नियोगतः ॥२३॥ देशदीक्षोत्तरा यस्मात् सर्वदीक्षा प्रवर्तते । आदौ संक्षेपतस्तम्मादसावेवाभिधीयते ॥२१४॥ गुरुणेयं विधातव्या ज्ञेयो गुणगुरुश्च सः॥ ज्ञानादिमान् प्रसिद्धश्च वत्सलः कुलजो महान् ॥२१५॥ गुणानां पालनं चैव तथा वृद्धिश्च जायते । यस्मात् सदैव स गुरुभवकान्तारनायकः ॥२१६॥ व्रतारोपणमत्रादौ तदर्थज्ञापने सति । आदित्सोः सूत्रनीत्यैव वणिक्पुत्रोपमानतः ॥२१७॥ 20 स्थिरव्रतस्य तदनु देशसामायिकं महत् । दीयतेऽस्मै विधानेन प्रधानं धर्मसाधनम् ।।२१८॥ शोभनेऽहनि शुद्धस्य निमित्त-व्रतयो १७-द्वि० गतः । अभिवासनमस्योक्तं सूरिमन्त्रेण यौगिकम् ॥२१९॥ स्वान्तिकेऽस्य मतः स्वापस्तन्मन्त्रार्पणमेव च । स्वतोऽपि तज्जपः सम्यक् चेप्टारूपणमेव च ॥२२०॥ उत्तमं चात्र समवसरणं मण्डलं मतम् । तत्र पुष्पादिपातेन ज्ञेयं स्थानादि चास्य तु ॥२२१॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144