Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 96
________________ ५८ श्राहारभद्रसारावराचतः सामान्येनैवमाख्याता तृतीया त्वचरित्रिणः । न भवत्येव नियमादित्याहुस्तत्त्वेदिनः ॥१६६॥ नाविशुद्धं मनो न्यस्य तथौदार्यात् प्रवर्तते । मुक्त्यासन्नेषु भावेषु व्यक्तं चारित्रमोहतः ॥१६७।। भृङ्गवन्मालतीगन्धसमाकृष्टः प्रयात्यलम् । चारित्रिणस्तु सद्धर्मादुत्तरोत्तरवस्तुषु ॥१६॥ समारोपस्त्वसत्कामाक्षोभादिभ्योऽवगम्यते । मुद्रा-रक्षादियोगस्य तत्र वन्ध्यत्वदर्शनात् ॥१६९॥ चारित्रिणस्तु सद्भावे तथैवाऽऽपतिते सति। क्षुद्रवि १३-विनायकैः पायोऽवग्रहोऽपि न भिद्यते ॥१७०॥ भावस्तु नियमादेव भिद्यते नैव केनचित् । कायपातादिभावेऽपि शुभालम्बनयोगतः ॥१७१॥ चिन्तारत्नानुगं चित्तं न स्वतोऽन्यत्र वर्तते । तद्गुणज्ञस्य दौर्गत्यादुद्विग्नस्य तथा ह्ययम् ॥१७२।। द्वयाभ्यासात् पुनर्धीमान् यतश्चारित्रभाग् भवेत् । अक्षेपेण ततश्चैवमुपन्यासोऽपि युक्तिमान् ॥१७३॥ दानं सुदात(?न)मनयोर्महादानं च कीर्तितम् । दातुर्हितं सुदात(न) स्यान्महादानं द्वयोरपि ॥१७४॥ न्यायाजितं ददात्येक औद्धत्यरहितस्तथा । पात्रादिगतवित्तश्च पश्चात्तापादिवर्जितः ॥१७५॥ तदन्योऽप्येवमेवेति शास्त्रार्थगतमानसः । • • • • • • • • स्वनुकम्पादिमान् दृढम् ॥१७६॥ त्यागात्तु पुण्यजनकमाधमन्ये विदु[ १४-प्र०]र्बुधाः । सहतेन द्वितीयं तु परिभोगोत्थकारणम् ॥१७७॥ लाभोऽपि चानयोायानेवमेवोपपद्यते । परोपतापरहितः शुभानुष्ठानसङ्गतः ॥१७८॥ पञनार्थेन संयोगः शङ्खन तु न जानुचित् । लोकद्वयहितो ह्याधस्तदन्यस्त्वहितो मतः ॥१७९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144