Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
स्वोपज्ञटीकालंकृतं योगशतकम् ।
४३ ___ एवं देवतातः – देवताकथनेन, चारित्री देवतापरिगृहीतो भवति तस्योचितमन्यदपि देवता कथयत्येव । एवं प्रतिभातः- प्रातिभमप्यस्याविसंवाद्येव भवति, व्यवहारोपयोगिन्यपि तथोपलब्धेः । एवं स्वप्नाद्-मृतगुर्वाह्वानादेः ' मृतगुर्वाह्वान-बालदेहभाव-भोगसन्दर्शनं योगिनोऽन्तकाले सिद्धः चित्तविभ्रम इति । अरुन्धत्याद्यदृष्टेः। यथोक्तम्
प्रध्मातदीप[ग] गन्धमल्पायुनैव जिघ्रति । स्फुटतारावृते व्योन्नि न च पश्यत्यरुन्धतीम् ।।
तथा 'नासा-ऽक्षितारकाऽदर्शनात्' इति नासिकाऽदर्शनं अवष्टब्धाऽक्षिज्योतिस्ताराऽदर्शनं चाऽऽसन्नमृत्युलिङ्गम् । तथा ‘कर्णान्यश्रवणाद्' अङ्गुष्ठापूरितकर्णान्तराग्न्य- 10 श्रवणं आसन्नमृत्युलिङ्गं समुद्रध्वनिश्रवण-दशग्रन्थिस्फुरण-द्वादशाक्षरानुपलम्भाधुपलक्षणमेतत् । इति गाथार्थः ॥ ९७ ॥
एवमेनं ज्ञात्वा किम् ? इत्याहअणसणसुद्धीए इहं जत्तोऽतिसएण होइ कायव्वो।
जल्लेसे मरइ जओ तल्लेसेसुं तु उववाओ ॥९८॥ 15
अनशनशुद्धाविह कवचोदाहरणेन य ३५-द्वितीत्नोऽतिशयेन भवति कर्तव्यः, फलप्रधानाः समारम्भा इति कृत्वा । किमेतदेवम् ? इत्याह- यल्लेश्यो म्रियते यतः प्राणी भावलेश्यामधिकृत्य तल्लेश्येष्वेवामरादिधूपपद्यते, “जल्लेसे मरइ तल्लेसे उववज्जई" ।
] इति वचनात् । न चास्यामवस्थायामेवं मतः स्वप्राणातिपातः, विहितकरणात् , वचनप्रामाण्याद् माध्यस्थ्योपपत्तेः, अन्यथा दोषभावाद् 20 वचनविरोधात् । एवमेवमेव हि तदाशयपरिपुष्टेः तत्सङ्कल्पभावानुरोधात् । इति गाथार्थः ॥ ९८ ॥ एवमिह लेक्ष्यायाः प्राधान्यमुक्तम् , न चैतावतैव एतच्चारु भवतीत्याह --
लेसाय वि आणाजोगओ उ आराहगो इई नेओ। इहरा असतिं एसा वि तऽणाइम्मि संसारे ॥१९॥ 25
लेश्यायामपि सत्याम्, किम् ? इत्याह--आज्ञायोगत एव, दर्शनादिपरिणामयोगादेवेत्यर्थः । आराधकश्चरणधर्मस्य 'इह ज्ञेयः' इह प्रवचने ज्ञातव्यः, नान्यथा । __१. अस्य ग्रन्थस्य ताडपत्रीये मूलादर्श एतत्पुष्पिकास्थाने एतादृग् x हंसपदं वर्तते, किञ्च उपरि अधो वा पाठो लिखितो नास्तीति संशोधकविदुषोऽत्र पाठलेखनविस्मृतिः सम्भाव्यते ।।
Jain Education International
Private & Personal Use
www.jainelibrary.org
Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144