Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
६५ ]
ब्रह्मसिद्धान्त समुच्चयः ।
मूलजन्मा त्वयत्नेन भ्रम्यते नैव केनचित् । एतद्वत्युपमैषैव भावमूलसमन्विते ॥५१॥ न तस्माद् भावसंसिद्धिरतस्त्वनधिकारिणः । अस्य त्वेतन्नियोगेन भावसङ्गतमेव हि ॥ ५२ ॥ | सदन्धसङ्गतिसमं गीतं चास्येदमाविलम् । सद्भावनेत्राभावेऽपि तथामार्गानुसारिणः ॥ ५३ ॥ अपुनर्वन्धको यस्माद् गुणस्थानकमेव हि । मिथ्यादृष्टिरपि युक्तः स च तादृकक्रियान्वितः ॥५४॥ तदस्य द्रव्यतो ज्ञेयं तत्क्रियामतिपालनम् ।
योग्य[५-द्वि.] तामधिकृत्येह तदन्यत् त्वप्रधानकम् ॥५५॥ किं तत्त्वमिति जिज्ञासा या सर्वत्राऽऽग्रहं विना । सौवात् तद्भावतस्तत्त्वप्रतिपत्तिः सतां मता ॥ ५६ ॥ सम्यक्त्वजननी सैपा लोकसंज्ञाऽचलाशनिः । दिदृक्षा चलनावस्था सैषा प्रकृतिमोक्षणी ॥५७॥ Arraोrai सेयं प्रणिधानक्रिया परा । लोकोत्तरपदाकाङ्क्षा सेयं प्रमुदितास्पदम् ||५८|| ब्रह्मसङ्ग चैव तथा भवपलायनी । कल्याणवेनुः परमा सर्वसम्पत्करीति च ॥५९॥ प्रथमा गीयतेऽवस्था मुक्तिसाधनवादिभिः । दुरापा पापसत्त्वानामवन्ध्या मुक्तिसिद्धये ॥ ६०|| समयाख्याऽत्र दीक्षाऽस्य तद् ब्रूयाद् यस्य तात्विकी । सद्रत्नद्धिमाप्तिवन्निरर्गला नियोगिनः ॥ ६१ ॥ आगमेनानुमानेन योगाभ्यासरसेन च ।
त्रिधा [[६-प्र.] कल्पयन् मज्ञां लभते तत्त्वमुत्तमम् ॥६२॥ ज्ञेया समयदीक्षा या दीयमा
न ।
॥६३॥
साधकस्य तथा स
+
धिकारित्वमतश्चास्योपजायते । आस्तिक्यादिगुणाप्तिश्च क्रमेणैव यथोदिता || ६४ || विपर्ययस्य व्यावृत्तिरेवमेवापरैरपि ।
Jain Education International इष्टाऽत्रान्तर एवेति पञ्चभेदस्य तच्चतः ॥६५॥
५१
5
10
15
20
25
www.jainelibrary.org
Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144