Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीहरिभद्रसूरिविरचित
[गा० ६९युज्यन्ते, मुख्यनिबन्धनोपपत्तेः । 'इतरथा' उक्तप्रकारव्यतिरेकेण 'न' इति न युज्यन्ते बन्धादयः, मुख्यनिबन्धनानुपपत्तेरिति भावनीयम् । 'कृतं प्रसङ्गेन' प्रर्याप्तमित्थमप्रस्तुतेन । इति गाथार्थः ॥५८॥
प्रकृताभिधित्सयाह
तत्याभिस्संगो खल रागो, अप्पीइलक्खणो दोसो ।
अण्णाणं पुण मोहो, को पीडइ मं दढमिमेसि ? ॥५९॥
तत्राभिष्वङ्गः खलु 'रागः' भावरागः, रञ्जनं राग इति कृत्वा । अप्रीतिलक्षणो द्वेषः, स्वरूपस्यैव लक्षणत्वाद् भावद्वेष एव । अज्ञानं पुनर्मोहः, मोहनं मोह इति कृत्वा । कः 'पीडयति' बाधते मां 'दृढम् ' अत्यर्थम् 'अमीषां' रागादीनाम् , 10 एवमात्मप्रेक्षणमिति । सुज्ञानं चैतद् विदुषां शास्त्रानुसारतः क्षयोपशमविशेषात्,
सुप्तमण्डितप्रतिबुद्धादर्शकदर्शनन्यायसिद्धमेतत् । अनीदृशस्य तु योगेऽनधिकार एव । इति गाथार्थः ॥५९॥
अनेन च विधिनैवं किम् ? इत्याह
णाऊण ततो तव्विसयतत्त-परिणइ-विवागदोसे त्ति । 15 चिंतेज्जाऽऽणाए [ २३- द्वि० ] दढं पइरिके सम्ममुवउत्तो ॥६०॥
ज्ञात्वा आत्मानं रागादिबहुलतया 'ततः' तदनन्तरं तद्विषयतत्त्व-परिणति-विपाकदोषानिति चिन्तयेत्, तद्विषयः – रागादिविषयः स्त्र्यादिलक्षणः तस्य तत्त्व-स्वरूपं कलमलादि, परिणतिः - तस्यैव रोग-जरादिरूपा, विपाकः – नरकादि, एत एव
दोषाः, एतान् ‘इति' एवमेव 'चिन्तयेत्' भावयेत् । 'आज्ञया दृढम्' 'आज्ञया' वीत20 रागवचनलक्षणया हेतुभूतया, तस्यास्तत्वावगमादिहेतुत्वात् , 'दृढम्' अत्यर्थं “पइरिके"
इंति देशीपदं एकान्तार्थवाचकम् , एकान्ते – विविक्ते, तत्र व्याघाताभावात् , 'सम्यगुपयुक्तः' साकल्येन विहितक्रियासमेतः, सामग्रीसाध्यत्वाद् अभिप्रेतकार्यस्य । इति गाथार्थः ॥६॥
इहैव विशेषमाह -- 25 गुरु-देवयापणामं काउं पउमासणाइठाणेण ।
दंस-मसगाइ काए अगणेतो तम्गयऽज्झप्पो ॥६१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144