Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीहरिभद्रसूरिविरचितं
[ गा० ६५
तद्गताध्यात्मगुणानाह
तग्गयचित्तस्स तहोवोगो तत्तभासणं होति । एयं ए[२४-द्वित्थ पहाणं अंग खलु इट्टसिद्धीए ॥६५॥
'तद्गतचित्तस्य' तद्विषयतत्त्वादिगतचित्तस्य 'तथोपयोगतः तेनैकाग्रताप्रकारेणो5 पयोगाद हेतोः, किम् ? इत्याह--- 'तत्त्वभासनं भवति' अधिकृतवस्तुनः तद्भाव
भासनमुपजायते । एतच्चात्र 'प्रधानमङ्ग' श्रेष्ठं कारणम् । 'खलु' इत्येतदेव । कस्याः ? इत्याह – 'इष्टसिद्धेः' भावनानिष्पत्तेः सकललब्धिनिमित्तसाकारोपयोगत्वेन । इति गाथार्थः ॥६५॥
प्राधान्यमेवोपदर्शयन्नाह
एयं खु तत्तणाणं असप्पवित्तिविणिवित्तिसंजणगं । थिरचित्तगारि लोगदुगसाहगं बेति समयण्ण ॥६६॥
'एतदेव तत्त्वज्ञानं' यदधिकृततत्त्वभासनम् , श्रुत-चिन्तामयनिरासेन भावनामयमित्यर्थः । अत एव 'असत्प्रवृत्तिविनिवृत्तिसञ्जनक' मिथ्याज्ञाननिबन्धनप्रवृत्ति
निवर्तकमिति भावना । तथा 'स्थिरचित्तकारि' उपप्लवत्यागतो निष्प्रकम्पचित्तकारि, 15 विजयसमाधिबीजमित्यर्थः । अत एव लोकद्वयसाधकमौत्सुक्यनिवृत्ति-कुशलानुबन्धा
भ्यामिहलोक-परलोकसाधकमिति हृदयम् । ब्रुवते 'समयज्ञाः' सिद्धान्तज्ञाः । इति गाथार्थः ॥६६॥
व्याख्याता 'गुरु-देवताप्रणामं - कृत्वा' इति द्वारगाथा[६१] । साम्प्रतं 'ज्ञात्वा तितः] तद्विषयतत्त्व' इत्यादि २५-प्र० ]गाथा ६० ] व्याख्यायते । आह-. 20 एवमुत्क्रमदोषः, न, अर्थव्यापारणोत्क्रमत्वासिद्धेः । आह- सौत्रोऽन्यथा किमर्थम् ?
अनन्तरसूत्रेण तथायोगात् , तथा हि- रागादिस्वरूपमभिधाय एतद् ज्ञात्वा तद्विषयतत्त्वादि चिन्तयेदित्येतदेवाभिधातुं युज्यते, कथमिति विधिस्तु पश्चात् तन्नान्तरीयकत्वात् , व्याख्यातः पुनरादौ विधिपुरस्सरत्वात् तद्विषयतत्त्वादिचिन्तनस्येति ।
तदेवमाद्यद्वारगाथावयवन्याचिख्यासयाह- . ३. . थोरागम्मी तत्तं तासि चिंतेज सम्मबुद्धीए ।
कलमलग-मंस-सोणिय-पुरीस-कंकालपायं ति ॥६७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144