Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
बाहारमारापराचत
गा० ५०आह-पुरुषकारेण तद्युपक्रम्यते, एवं च कृतनाशा-ऽकृताभ्यागमप्रसङ्गः, अन्यथावेदनीयस्वभावस्यान्यथावेदनात् , . तथावेदनीयस्वभावत्वे त्वस्य पुरुषकारवैयध्ये [२०-प्र०] तस्यैव तथास्वभावत्वेनास्य तेनैवाक्षेपादिति ।
उच्यते -- यत्किञ्चिदेतत् , अभिप्रायापरिज्ञानात् । अनियतस्वभावं हि > कर्म सोपक्रमम् , तदेव च पुरुषकारविषय इत्युक्तदोषाभावः । एतच्च दार्वादौ प्रति
मादियोग्यताकल्पम् , तथाप्रमाणोपपत्तेः । न हि योग्यान्नियमेन प्रतिमादि, न च तदभावे सति अयोग्यमेतत् , तल्लक्षणविलक्षणत्वात् , तथाप्रतीतेः सकललोकप्रसिद्धत्वात् । प्रतिमादिकल्पश्च पुरुषकार इति भावनीयम् । न च दावेव प्रतिमाक्षेपकमिति न्या
व्यम् , सर्वत्र तत्प्राप्तेः, योग्यस्यापि वाऽयोग्यत्वप्रसङ्गात् : तद्भेदस्य च नैश्चथि10 कस्यालौकिकत्वात् । लौकिकत्वेऽपि तथाविधयोग्यताभेदात् , तथाविधयोग्यतातुल्यं च
कर्मणोऽनियतस्वभावत्वम् । किञ्च – कर्मापि पुरुषकाराक्षेपकं तत्स्वभावतयैव, एवमेव पुरुषस्य तदुपक्रामणस्वभावतायां को दोषः ? पारम्पर्यतस्तथाभावस्योभयत्र तुल्यत्वात् ? । अत इह उभयतथाभावो न्याय्यः, कर्तृ-कर्मणोरुभयतथाभावतायां सर्वत्रे
ष्टफलसिद्धेः, अन्यथायोगादतिप्रसङ्गादिति । एवमुभयजेऽपि तत्त्वे तदुदग्रतादिरूप। तत्प्राधान्यादिनिबन्धना कर्म-पुरुषकारव्यवस्थेति सूक्ष्मधियाऽऽलोचनीयम् । निलोठितं चैतद् उपदेशमालादिष्विति नेहे प्रतन्यते । इति गाथार्थः ॥४९॥
प्रस्तुतार्थसाधकमेव विधिमभिधातुमाह
चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव । एस गणो अणवरयं कायन्वो कुसलहेउ ति ॥५०॥
20 'चतुःशरणगमनम्' अर्हत्-सिद्ध-साधु-केवलिप्रज्ञाप्तधर्मशरणगमनम् , आचार्योपा
ध्याययोः सा[२०-द्वि ० ]धुष्वेवान्तर्भावात् , केवलिप्रज्ञप्तधर्मस्य चानादित्वेन पृथगुपादानात् । न ह्यतश्चतुष्टयादन्यच्छरण्यमस्ति, गुणाधिकस्य शरणत्वात् , गुणाधिकत्वेनैव ततो रक्षोपपत्तेः, रक्षा चेह तत्तत्स्वभावतया एवाभिध्यानतः क्लिष्ट
कर्मविगमेन शान्तिरिति । तथा 'दुष्कृतग' अनादावपि संसारेऽनाभोगादिना प्रकारेण 25 कायादिभिः करणभूतैः यानि दुष्कृतानि अर्हत्-सिद्धादिसमक्षं संवेगापन्नेन चेतसा तेषां जुगुप्सेत्यर्थः । भवत्यतस्तद्धेयत्वभावनया अनुबन्धादिव्यवच्छेदः, शोभनश्चायं
१. 'नेह प्रयत्नत इति' प्रतौ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144