Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 61
________________ ४९] स्वोपशटीकालंकृतं योगशतकम्। २३ ___अकुशलकोंदयपूर्वरूपम् ‘एषा' अरतिरधिकृतगुणे यतः समाख्याता भगवद्भिः । यदि नामैवं ततः किम् ! इत्याह- ‘स पुनः' अकुशलकर्मोदयः उपायसाध्यः प्रायेण 'भयादिषु' भय-रोग-विषेषु प्रसिद्धः । इति गाथार्थः ॥१६॥ एतदेवाहसरणं भए उवाओ, रोगे किरिया, विसम्मि मंतो ति। एए वि पावकम्मोवक्कमभेया उ तत्तेणं ॥४७॥ 'शरण' पुरस्थानादि ‘भये' अन्यसमुत्थपीडारूपे 'उपायः' प्रक्रमात् तत्प्रत्यनीकः । तथा 'रोगे' व्याधौ चिरकुष्टादौ 'क्रिया' चिकित्सोपायः । तथा 'विपे' स्थावर-जङ्गमरूपे मन्त्रः' देवताधिष्ठितोऽक्षरन्यासः । इत्युपायः पूर्ववत् तत्प्रत्यनीक एव । 'एतेऽपि' शरणादयः ‘पापकर्मोपक्रमभेदा एव' भयमोहनीयादिपापकर्मोपक्रम- 10 विशेषा एव [ १९-द्रि० ] 'तत्त्वतः' परमार्थतः, कारणे कार्योपचारात् । इति गाथार्थः ॥४७॥ एवं दृष्टान्तमभिधाय दाष्टन्तिकयोजनामाह सरणं गुरू उ इत्थं, किरिया उ तवो त्ति कम्मरोगम्मि। मंतो पुण सज्झाओ मोहविसविणासणो पयडो ॥४८॥ 1) शरणं गुरुरेव अत्र' कर्मभये । क्रिया तु 'तप इति' तप एव षष्ठादि, क्व ? इत्याह--'कर्मरोगे' कर्मव्याधौ । मन्त्रः पुनः ‘स्वाध्यायः' वाचनादिः, सामर्थ्याद् विषे । तथा चाह– 'मोहविषविनाशनः' कर्मजनिताज्ञानविषविनाशनः 'प्रकटः' अनुभवसिद्भः । इति गाथार्थः ॥४८॥ प्रक्रान्तासेवनाफलमाह--- एएमु जत्तकरणा तस्सोवकमणभावओ पायं । नो होइ पचवाओ, अवि य गुणो, एस परमत्थो ॥४९॥ ‘एतेषु अधिकृतशरणादिषु यत्नकरणादाज्ञानुसारेण 'तस्य' प्रक्रमादधिकृतारतिनिबन्धनस्य कर्मणः 'उपक्रमणभावतः' उपक्रमणस्वभावत्वात् 'प्रायः' बाहुल्येन, निरुपक्रमाकुशलकर्मभावे तु प्रायो गुणस्थानाप्त्यभावाद् , न भवति प्रत्यपायोऽधिकृता- 3:, रतिसमुत्थः, अपि च गुणस्तदन्योपक्रमणानुबन्धच्छेदादिना, एष परमार्थः, अन्यथा पुरुषकारवैयादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144