Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
10
महानर्थनिवृत्तेरिति । तथा सुकृतानुमोदना चैव, सकलसत्त्वसङ्गतं मोक्षानुकूलं यदनुष्ठानं अनेकभेदभिन्नं तस्य महता पक्षपातेन स्वभावचिन्तासारा प्रशंसेति भावः, तदुपादेयतायां तद्वहुमानविशेषे नियोगत इयम् , नान्यथा । एवं च महदेतत् कल्याणाझं वनच्छेत्त-बलदेव-मृगोदाहरणेन सुप्रसिद्धमेवेति । 'एष गणः' चतुःशरणगमनादिः सर्व एव 'अनवरतं' प्रायः सर्वकालमेव 'कर्तव्यः' अनुष्ठेयः, भावनीय । इति यावत् । 'कुशलहेतुः' अपायपरिहारेण कल्याणहेतुरिति कृत्वा । तथा च महती गम्भीरा चास्य कुशलहेतुता, भावसारतया तत्त्वमार्गप्रवेशात् । परिभावनीयमेतदचिन्त्यचिन्तामणिकल्पं भावधर्मस्थानम् । इति गाथार्थः ॥५०॥
प्रस्तुत एव योगाधिकारे विशेषमभिधातुमाह[२१-प्र० ] घडमाण-पवत्ताणं जोगीणं जोगसाहणोवाओ।
- एसो पहाणतरओ णवर पवत्तस्स विष्णेओ ॥५१॥
'घटमान-प्रवृत्तयोयोगिनोः' अपुनर्बन्धक-भिन्नप्रन्थिलक्षणयोः, निष्पन्नयोगिव्यवच्छेदार्थमेतत् । घटमान-प्रवृत्तयोरेव योगिनोः योगसाधनोपायः एषः' अनन्तरोदितो वक्ष्यमाणलक्षणश्च । निष्पन्नयोगस्य त्वन्यः, केवलिनः स्वाभाविकः शैलेशीपर्यन्तः । एवं च “सांसिद्धिको निष्पन्नयोगानामधिकारमात्रनिवृत्तिफलः' इत्येतदपि परोक्तमत्रा- 15 विरुद्धमेव, अर्थतस्तुल्ययोगक्षेमत्वात् । समुद्धातकरणशक्त्या हि कर्मवशितायां सत्यां तथादेशनादियोगः सं(सा)सिद्धिक ए[व] भगवत इति भावनीयम् । तथा 'एषः' वक्ष्यमाणलक्षणः प्रधानतरो नवरं प्रवृत्तस्य 'विज्ञेयः' ज्ञातव्यः तथातदधिकारस्वभावत्वात् । इति गाथार्थः ॥५१॥ एनमेवाभिधातुमाह
भावणसुयपाढो तित्थसवणमसतिं तयत्थजाणम्मि । तत्तो य आयपेहणमतिनिउणं दोसवेक्खाए ॥५२॥ 'भावनाश्रुतपाठः' रागादिप्रतिपक्षभावनं भावना, तत्प्रतिबद्धं श्रुतं भावनाश्रुतम्, रागादिनिमित्त-स्वरूप-फलप्रतिपादकमित्ययः, तस्य पाठः- विधिनाऽध्ययनम्, अन्यथा त्वन्यायोपात्तार्थवत् ततः कल्याणाभावात् । एवं पाठे सति तीर्थे श्रवणम् , पाठा- 25 भावे तन्निराकार्यक्लेशानपगमेन सम्यक्तदर्थज्ञानायोगात् , “अप[ २१-द्वि० ]रिपाचितमलखंसनकल्पं ह्यपाठ श्रवणम्"
] इति वचनात् । तीर्थम्
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only
Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144