Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
स्वोपशटीकालंकृतं योगशतकम् । अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथानुभवसंसिद्धममृतं पद एव तु ॥"
[ योगबिन्दुः ३५८-५९] इत्यादि । अध्यात्मं च योग इति यथोदितप्रयोजनसिद्भिः । पर्याप्तं प्रसङ्गेन । इति गाथार्थः ॥१॥
इह योगो द्विधा-निश्चयतो व्यवहारतश्चेति । अस्य लक्षणमाह
निच्छयओ इह जोगों सण्णामाईण तिण्ह संबंधो ।
मोक्खेण जोयणाओ णिदिवो जोगिनाहेहिं ॥२॥
'निश्चयतः' निश्चयेन-अक्षेपफलं नियमफलं वाऽङ्गीकृत्य तद्भावेन । 'इह' लोके प्रवचने वा । 'योगः' धर्मविशेषः । 'सज्ज्ञानादीनां' सज्ञानस्य सद्दर्शनस्य सच्चारित्रस्य च । सद्ग्रहणं मिथ्याज्ञा[३ - प्र०]नादिव्यवच्छेदार्थम् । एतेषां 10 त्रयाणां 'सम्बन्धः' मीलकः, एकात्मन्यवस्थानमित्यर्थः । त्रयाणामिति च न्यूनाधिकसंख्यानिरासार्थम्, त्रयाणामेव सम्बन्धो निश्चयतो योगः । कुतः ? इत्यन्वर्थमाह- 'मोक्षेण योजनात्' कृत्स्नकर्मक्षयो मोक्षः, अपुनर्बन्धकत्वेनाऽऽत्मन आत्मन्येवावस्थानम् , तेन योजनाद्' घटनात् कारणात् । नेदं स्वमत्युत्प्रेक्षितं योगलक्षणमित्याह--- 'निर्दिष्टो योगिनाथैः' निर्दिष्टः – प्रतिपादितः, योगिनः-मुनयस्त- 15 न्नाथैः-वीतरागैरर्हद्भिरिति । अनेन मुक्तबाहुन्यमाह । तदद्वैते योगनरर्थक्यप्रसङ्गात्, सदन्तरस्य सदन्तरत्वानुपपत्तेः तत्रैव लयासम्भवात् । इति गाथार्थः ॥२॥
सज्ञानादिलक्षणमाहसण्णाणं वत्युगो बोहो, सदसणं तु तत्थ रुई । सच्चरणमणुटाणं विहि-पडिसेहाणुगं तत्थ ॥३॥
20 'सज्ञाने' सम्यग्ज्ञानं 'वस्तुगतः' वस्त्वाव(स्त्वा)लम्बनः 'बोधः' परिच्छेदः, निरालम्बनस्य बोधस्यासम्भवात्, सम्भवेऽपि सज्ज्ञानत्यायोगात् , मरुमरीचिकादिबोधे तथादर्शनात् , अन्यथा अस्य सदितरत्वाभाव इति । तथा 'सदर्शनं तु' सम्यग्दर्शनं पुनः 'तत्र' वस्तुनि 'रुचिः' श्रद्धा, “तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" [ तत्त्वार्थ ० अ० १ सू० २] इति वचनात् , अन्यथा चेय ज्ञानात् , आवरणभेदेन क्वचित् 25 तद्भा ३- द्वि० jवेऽप्यभावादिति । तथा 'सच्चरणं' सम्यक्चारित्रम् 'अनुष्ठान' क्रियारूपं विधि-प्रतिषेधानुग' विधि-प्रतिषेधावनुगच्छति, आगमानुसारीत्यर्थः । तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144