Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
१२]
स्वोपशटीकालंकृतं योगशतकम् ।
योरावर्तभेदेन तथा सांसिद्धिकत्वतः । युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः ॥”
[ योगबिन्दुः १०१-५ ]
न च प्रकृति-कर्मप्रकृत्योः कश्चिद् भेदोऽन्यत्राभिधानभेदात् । इति गाथार्थः ॥ १० ॥
[ ६ - प्र० ] एतद्भावना यैवाह—
तप्पोगलाण तग्गहणसहावावगमओ य एवं ति । इदयं, इहरा तहबंधाई न जुज्जंति ॥११॥
दुर्विज्ञेयं चैतदित्याह-
एयं पुण णिच्छयओ असणाणी बियाणए गवरं । इयरोविय लिंगेहि उवउत्तो तेण भणिएहिं ॥ १२ ॥
७
‘तत्पुद्गगलानां’ कर्मप्रकृतिपरमाणूनां 'तद्ग्रहणस्वभावापगमतः'' जीवग्रहणस्वभावापगमात् 'च’शब्दाद् जीवस्य च तद् ग्राहकस्वभावापगमात् कारणाद् एतन्नूनं निवृत्तप्रकृत्य धिकारित्वम् एतत्पुरस्सरं च प्रस्तुताधिकारित्वम् ' इय" एवं द्रष्टव्यम् । 10 विपक्षे बाघामाह— ‘इतरथा' यथेवं नाभ्युपगम्यते, ततः किम् ? इत्याह- तथाबन्धादयो न युज्यन्ते, ' तथा ' इति चित्रानन्तग्रहणप्रकारेण बन्धः | आदिशब्दाद् भूयो ग्रहणा - ऽग्रहणरूपो मोक्षः । तथा एतन्निबन्धनाश्च विकारा दोष- गुणलक्षणा इति, एते न युज्यन्ते, अतत्स्वभावस्य तथाभवनाऽयोगात्, अतिप्रसङ्गादिति । तदयमत्र भावार्थ:- ते परमाणवोऽनादित एव तथाऽनन्तशः तदात्मग्रहणस्वभावाः, 15 सोऽप्यात्मा एवमेव तद्ग्राहकस्वभाव इत्युभयोस्तत्स्वभावतया घटते तथाबन्धादयः, अन्यथा मुक्तानामपि बन्धादिप्रसङ्गः, अत (ङ्गः, तत्स्वभावत्व एवोभयोरपि तद्भावोपपत्तेरिति भावनीयम् । न चैवमपि स्वभाववाद एवैकान्तेन, तथाविधकालादेरप्यत्रोपयोगात्, तस्यैव तदाक्षेपकत्वात्, इतरेतरापेक्षित्वे प्राधान्यासिद्धेः [ ६- द्वि०] सामग्र्या एव फलनिष्पादकत्वात् । निलठितमेतदन्यत्र धर्मसारादौ । इति गाथार्थः ॥ ११ ॥
20
१. “ उभयोस्तत्स्वभावत्वात् तदावर्त्तनियोगतः ॥” इति रूपं पूर्वाद्धं योगबिन्दौ वर्त्तते ॥
"
For Private & Personal Use Only
Jain Education International
5
'एतत् पुनः' अनन्तरोदितविधिसमायातमधिकारित्वं 'निश्चयतः' निश्चयेन अति
शयज्ञानी विजानाति, नवरं केवली, नान्यः । यद्येवम्, अनर्थक एवास्योपन्यास इत्याह - 2 ‘इतरोऽपि च’ अनतिशयी छग्नस्थः 'लिङ्गैः' चिह्नर्वक्ष्यमाणैः उपयुक्तः सन्, नान्यथा, ‘तेन' अतिशयिना ‘भणितैः' प्रतिपादितैः जानाति । इति गाथार्थः ॥ १२ ॥
www.jainelibrary.org
Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144