Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीहरिभद्रसूरिविरचितं
[गा०९यत एवमतोऽत्राधिकारिणमाह
अहिगारी पुण एत्थं विष्णेओ अपुणबंधगाइ त्ति ।
तह तह णियत्तपगईअहिगारो गभेओ त्ति ॥९॥
अधिकारी पुनः ‘अत्र' योगमार्गे ‘विज्ञेयः' ज्ञातव्यः ‘अपुनर्बन्धकादिः' य इह । परिणामादिभेदादपुनर्बन्धकत्वेन तांस्तान् कर्मपुद्गलान् बध्नाति स तक्रियाविष्टोऽप्यपुन
बन्धक उत्कृष्टस्थितेः । आदिशब्दात् सम्यादृष्टिश्चारित्री चाभिगृह्यते, इह प्रकरणे एतदन्येषां सकृद्वन्धकादीनामभणनात् । अत एवाऽऽह-तथा तथा' तेन तेन प्रकारेण तज्जीवग्रहणसम्बन्धयोग्यतापगमलक्षणेन निवृत्त:-अपगतः प्रकृतेः-कर्मवर्गणारूपायाः
अधिकारः-विशिष्टविचित्रफलसाधकत्वलक्षणो यस्य स निवृत्तप्रकृत्यधिकारः अनेकभेदः । 10 इति गाथार्थः ॥९॥
अयमेवाधिकारी, नान्य इ[५-द्वि ०]त्याह
अणियत्ते पुण तीए एगंतेणेव हंदि अहिगारे । तप्परतंतो भवरागओ ददं अणहिगारि त्ति ॥१०॥
अनिवृत्ते पुनः तस्याः' प्रकृतेः 'एकान्तेनैव' सर्वथैव 'हन्दि' इत्युपप्रदर्शने 15 'अधिकारे उक्तलक्षणे 'तत्परतन्त्रः' प्रकृतिपरतन्त्रः "भवरागओ" त्ति संसाररागाद् 'दृढम्' अत्यर्थं सर्वतद्भेदप्राप्तेः अनधिकारीति । उक्तं चान्यैरपि योगशास्त्रकारैः
" अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिन् जिज्ञासाऽपि प्रवर्तते ॥ क्षेत्ररोगाभिभूतस्य यथाऽत्यन्तं विपर्ययः । तद्वदेवास्य विज्ञेयस्तदावर्तनियोगतः ॥ जिज्ञासायामपि ह्यत्र कश्चिन्मार्गो निवर्तते । नाक्षीणपाप एकान्तादाप्नोति कुशलां धियम् ॥ ततस्तदात्वे कल्याणमायत्यां तु विशेषतः ।
मन्त्राद्यपि सदाचारात् सर्वावस्थाहितं मतम् ॥ १. एतत् पञ्चश्लोकात्मकमुद्धरणं गोपेन्द्राचार्टीय इति श्रीहरिभद्रसूरयः स्वयमेव योगबिन्दौ प्राहुः । तथाहि-तथा चान्यैरपि ह्येतद् योगमार्गकृतश्रमैः । सङ्गीतमुक्तिभेदेन यद् गौपेन्द्रमिदं वचः ॥१८॥ --अनिवृत्ताधिकारायां ॥ २. 'कश्चित् सर्गो' इति योगबिन्दौ पाठः ॥ ३. 'सदा चारु' इति योगबिन्दौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144