Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रोहरिभद्रसूरिविरचितं
गा० १९ष्ठानं क्रियमाणं श्रेयः, "तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वत्वाद् वस्त्रादिशुद्धिविधावञ्जनकल्पत्वाद् धर्मरागादपि मुनिरमुनिः' इत्यन्यैरप्यभिधानात् । अनेन रूपेण तत्कायानाराधनात् , भगवति गौतमप्रतिबन्धो ज्ञातमप्यत्रेति, एवमादेविशिष्टश्रुतसमुत्थात् । एतच्च प्रायः सर्वेषां चतुर्दशपूर्वधरादीनामित्यत आह-आवरणापगमभेदतश्चैव, 5 चारित्रमोहनीयावरणापगमविशेषाच्चेति भावः । किम् ? इत्याह-'इति द्रष्टव्यम्' एतत् सामायिकं शुद्धमेवं द्रष्टव्यम् , परमाथत उभयभाववृद्ध्या तात्त्विकमिति । यद्येवं माषतुषादीनामादौ कथमेतत् ? इत्याह-'प्रथम' सामायिकं छेदोपस्थाप्यादिकण्डकाधोवर्ति। [८-द्वि० ] किम् ? इत्याह- भूषणस्थानादिप्राप्तिसम' रत्नालङ्कार
करण्डकप्राप्तितुल्यम् , आदिशब्दाद हिरण्य-वसनादिप्राप्तिपरिग्रहः । अत्र हि न किञ्चित् 10 तत्तदन्तयत्नावाप्तमोघेन, अथ च कालान्तरेणोपायतः तद्विशेषावाप्तिः । एवमोधतोऽपि सामायिकावाप्तौ विशिष्टक्षयोपशमभावतस्तथाऽवन्ध्यबीजभावत्वेन कालोपायान्तरापेक्षायामपि तत्त्वतस्तद्भेदावाप्तिसिद्धिः, अन्यथा सामायिकसामग्र्याऽयोगात्, सर्वथा सर्वभावसमतायां आदित एव वीतरागत्वप्राप्तेः कर्मणस्तत्र परमार्थतोऽकिञ्चि
करत्वात् , किञ्चित्करत्वे तु नोक्तन्यायातिरेकेण समग्रताऽस्येति परिभावनीयम् । तथा 15 ऽन्यैरप्युक्तम्–“सम्भृतसुगुप्तरत्नकरण्डकप्राप्तितुल्या हि भिक्षवः ! प्रथमसर्मस्थानावाप्तिः"
] । इति गाथार्थः ॥१८॥ यद्येवं समभावलक्षणं सामायिकं कथं तद्वतः क्वचित् क्रिया ? इत्यत्राहकिरिया उ दंडजोगेण चक्कभमणं व होइ एयस्स ।
आणाजोगा पुन्वाणुवेहो चेव णवरं ति ॥१९॥ 20 क्रिया पुनः क्वचिद् भिक्षाटनादौ प्रवृत्तिरूपा दण्डयोगेन चक्रभ्रमणवद्
भवति 'एतस्य' सामायिकवतः आज्ञायोगात् , यथेह चक्रमचेतन[ ९-प्र० ]त्वाद् राग-द्वेषरहितं भ्रमणा-ऽभ्रमणयोस्तुल्यवृत्ति दण्डयोगाद् भ्रमति एवमयं सामायिकवांस्तथाक्लिष्टकर्मविगमाद् विशुदभावयोगेन भिक्षाटना-ऽनटनयोः समवृत्तिरेवाऽऽज्ञायोगादटतीति हृदयम् । प्रवृत्तावाज्ञयोगेन तथाक्रियायामपि तद्योगे तु द्रव्यत्वप्रसङ्गात् , 35 एकदोपयोगद्वयाभावात् , वीतरागस्य वा तद्योगात् क्षायिकज्ञानोपपत्तेः, आज्ञायोगस्य
च क्षायोपशमिकत्वाद् न युक्तिमदटनादीति विभ्रमापोहायोपचयमाह-'पूर्वानुवेधतश्चैव' दण्डयोगाभावेऽपि तत्सामर्थ्यविशेषतश्चक्रभ्रमणवदेवाऽऽज्ञायोगाभावेऽपि तत्पूर्वानुवेधत एवाटनादि नवरमिति, एवं न कश्चिद् दोषः । इति गाथार्थः ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144