Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 49
________________ स्वोपाटीकालंकृतं योगशतकम् । यत एतदेवं अत एव मुनिरवविध उक्त इत्याह वासी-चंदणकप्पो सममुह-दुक्खो मुणी समक्खाओ । भव-मोक्खापडिबद्धो अओ य पाएण सत्थेसु ॥२०॥ 'वासी-चन्दनकल्पः' मध्यस्थः । “एकान्तसत्त्वहितः” इत्यन्ये, बाह्यापेक्षमेतत् । तथा समसुख-दुःखः, माध्यस्थ्येनोपयोगात् , सर्वत्र राग-द्वेषजयात् , आन्तरापेक्ष- 5 मेतत् । मुनिः समाख्यातः एवम्भूतः । तथा भव-मोक्षाप्रतिबद्धः, इच्छाऽभावात् , "केवलित्वात्" इत्यन्ये । अत ए[९-द्वि०]व कारणाद् यथोक्तसामायिकयोगेन 'प्रायः' बाहुल्येन 'शास्त्रेषु' षष्टितन्त्रादिषु । तथा चोक्तम् "औदासीन्यं तु सर्वत्र त्याज्योपादानहानितः । वासी-चन्दनकल्पानां वैराग्यं नाम कथ्यते ॥" तथा "वासी-चन्दनकरूपत्वं या कल्याणैकशीलता । चन्दनच्छेददृष्टान्तात् सद्धर्मातिशयान्मुने ! ॥" "दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतलोभ-भय-क्रोधः स्थिरधीर्मुनिरुच्यते ॥" 15 ____ [भगवद्गीता-५६] "मोक्षे भवे च सर्वत्र निस्पृहोऽयं सदाशयः । प्रकृत्यभ्यासयोगेन तथाशुद्धेर्नियोगतः ॥" मोहादिच्छा स्पृहा चेयममोहश्च मुनिर्यतः । तन्नास्येयं क्वचिन्याय्या तत्प्राप्तिस्तु क्रियाफलम् ॥" 20 इति गाथार्थः ॥२०॥ एवमेतानभिधाय सर्वेष्वेवैतेषु प्रकृतयोजनामाह एएसि णियणियभूमियाए उचियं जमेत्थऽणुट्ठाणं । आणामयसंयुत्तं तं सव्वं चेव योगो त्ति ॥२१॥ 'एतेषाम्' अपुनर्बन्धकादीनां वीतरागान्तानां 'निजनिजभूमिकायाः' तथाविध- 35 दशायाः उचितं यदत्रानुष्ठानं तीवभावेन पापाकरणादिवीतरागकल्पान्तम् । किंविशिष्टम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144