Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 43
________________ <] स्वोपज्ञटीकालंकृतं योगशतकम् । कथं पुनरस्य निश्चययोगाङ्गता : इत्याह एत्तो च्चिय कालेणं णियमा सिद्धी पगिट्ठरुवाणं । सणाणाईण तहा जाय अणुबंधभावेण ||६|| 'अत एव ' गुरुविनयादेः कालेन गच्छता 'नियमात् सिद्धिः' अवन्ध्यकारणत्वे नावश्यन्तया निष्पत्तिः । केषाम् ? इत्याह--- ' प्रकृष्टरूपाणां क्षायिकाणां सज्ज्ञा- 5 नांदीनाम् । तथा जायते । ' तथा ' इति औचित्यप्रतिपत्तिपुरस्सरया सदाज्ञाराधनया तद्वृद्धिभावात् । तथा चाह— 'अनुबन्धभावेन' तदुत्त[४ – द्वि० ]रोत्तराक्षेपेण, मार्गानुसार्याज्ञाविशुद्धानुष्ठानस्य सदनुबन्धत्वात् । इति गाथार्थः || ६ || एवं च कृत्वा गुरुविनयादिमतोऽपि योगिव्यपदेशो न्याय्य एवेत्यत आहमग्गेणं गच्छंतो सम्मं सत्तीए इहपुरपहिओ । जह तह गुरुविणयासु पयट्टओ एत्थ जोगि ति ||७|| 'मार्गेण' प्रापकपथा तात्त्विकेन गच्छन् 'सम्यक्' शकुनादिमाननादिना प्रकारेण 'शक्त्या' गमनसामर्थ्यरूपया 'इष्टपुरपथिकः' यथाभिलषितपुराध्वगो यथा प्राप्य - विसंवादेनोच्यते तथा 'गुरुविनयादिषु' प्रागुपन्यस्तेषु प्रवृत्तः सन् विधिना ' अत्र ' प्रक्रमे योगीत्युच्यते इष्टयोगप्राप्त्य विसंवादेन । इह च व्यवहितगाथायामत्र च विधि- 135 ग्रहण-सम्यग्ग्रहणाभ्यां गृहीतमपि भेदेन शक्त्यभिधानं तत्प्राधान्यख्यापनार्थम् । दृष्टश्रायं न्यायः, यदुत "सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनाभिधानम्, यथाब्राह्मणा आयाता वशिष्ठोऽप्यायातः" इति । प्राधान्यं तु सर्वत्र शक्तेरनुबन्धसाधकत्वेन । यथोक्तम् --‘“शक्तिः सफलैव सम्यक्प्रयोगात् " [ ] । इति गाथार्थः ॥७॥ 20 एवं योगपीठमभिधायाधिकार्यादिनिरूपणार्थमाह अहिगारिणो उवारण होइ सिद्धी समत्थवत्थुम्मि । फल गरिसभावाओ विसेसओ जोगमम्मि ||८|| 'अधिकारिणः' योग्यस्य ‘उपायेन' तत्साधनप्रकारेण भवति 'सिद्धि:' कार्यनिष्पत्तिः ‘समस्तवस्तुनि' सेवादौ फ[५- प्र० ]लप्रकर्षभावात् । मुक्तिसाधनत्वेन 'विशेषतः' विशेषेण ' योगमार्गे' प्रस्तुते अधिकारिण उपायेन सिद्धिः । इति गाथार्थः || ८ || Jain Education International 10 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144