Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीहरिभद्रसूरिविरचितं
[ गा० १'नत्वा' प्रणम्य । कम् ? इत्याह -- योगिनार्थ' योगः-सज्ज्ञानादिसम्बन्धरूपो वक्ष्यमाणलक्षणो निश्चयादिभेदभिन्नः, स विद्यते येषां ते योगिनःमुनयः, तेषां नाथो योगिना २- प्र० थः, तथा च भगवान् वीतरागादीनां
पश्चानुपूर्व्या अपुनर्बन्धकावसानानां तथातथोपकारकरण-पालनाद् नाथः तम् । 5 अयमेव विशेष्यते— 'सुयोगसन्दर्शक' शोभनो योगः-औचित्यादिविशेषरूपतया एका‘न्ततः सानुबन्धफलहेतुः चित्रभेदो गुरुविनयादिरूप इति तस्य सन्दर्शकः-सम्यग्आसेवनोपदेशद्वारेण दर्शकः सन्दर्शकः, तथा च भगवांश्चरमदेहतया कर्मवशितायामपि तथाविधविनेयानुग्रहाय जानानोऽपि विचित्रानभिग्रहानासेवितवान् इति तम् ।
कमेवम्भूतम् ? इत्याह-- ‘महावीरे' "शूर वीर विक्रान्तौ” इति, कषायादिशत्रुजयाद् 10 महाविक्रान्तो महावीरः । "ईर गति-प्रेरणयोः” इत्यस्य वा विपूर्वस्य विशेषेणेरयति
कर्म याति वेह शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः-वर्तमानतीर्थेश्वरस्तम् । एवं नत्वा किम् ? अत आह- 'वक्ष्ये' अभिधास्ये । किम् ? इत्याह'योगलेश' योगैकदेशम्, तत्त्वतो व्यापकत्वेऽप्यस्य ग्रन्थाल्पतया एवंव्यपदेशः कर्पू
रादिलेशवदविरुद्ध एव । कुतो वक्ष्ये ? किं स्वमनीषिकया ? न, इत्याह- 'योगा15 ध्ययनानुसारेण' योगाध्ययनं-प्रवचनप्रसिद्धम्, तदनुसारेण-तन्नीत्या ।
___ एवं चेह ग्रन्थकारस्य योगलेशाभिधानमनन्तरप्रयोजनम् । योगलेश एवाभिधीयमानोऽभिधेयम्। [२-द्वि० ] साध्य-साधनलक्षणश्च सम्बन्धः । श्रोतॄणां तु योगलेशज्ञानमनन्तरप्रयोजनम् । परम्पराप्रयोजनं तु द्वयोरपि मुक्तिरेव, तत्त्वज्ञानपूर्विकत्वाद् मुक्तेः । न चास्य योगं मुक्त्वा अपर उपायः । यथोक्तम्--
"वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ॥ अध्यात्ममत्र परम उपायः परिकीर्तितः । गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥ मुक्त्वाऽतो वादसङ्घट्टमध्यात्ममनुचिन्यताम् ।। नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥
योगबिन्दुः ६७-६९ औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैंत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144