Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 37
________________ योगशतके मङ्गलाचरणम् । निश्चय-व्यवहाराभ्यां योगलक्षणम् । सञ्ज्ञानादिलक्षणम् । व्यवहारतः योगस्वरूपम् । निश्चययोगात् फलसिद्धिः । योगिस्वरूपनिर्देशः । विषयानुक्रमः । योगाधिकारिणां लिङ्गानि । सभ्यग्दृष्टेर्लिङ्गम् । चारित्रिणां लिङ्गानि । चारित्रिणां प्रकाराः । सामायिकस्याशुद्धि-शुद्धिस्वरूपम् । योगाधिकारिणमनुलक्ष्य प्रायोगतं विधिस्वरूपम् । अपुनर्बन्धकादिभ्यो योग्यतानुरूपमुपदेशदानम् । लोकोत्तरधर्मदानं सम्यग्दृष्टेः । श्रावकधर्मोपदेशः कथम् । देशचारित्रिणां धर्मोपदेशदानम् । गृहिणामपि योगविधिप्रक्रमः । यतीनां सामाचारीस्वरूपम् । उपदेशविवेकविधानम् । योगाधिकार्यादिनिरूपणम् । ८ आत्म-कर्मणोः सम्बन्धनिरूपणम् । ११ निश्चययोगाधिकारिणं केवल्येव जानाति, अन्यश्च लिङ्गैर्जानाति । १२ १३ १४ १५ १६ २२ २३ २६ २७ २८ ३०. ३२ ३५ Jain Education International पाο १ For Private & Personal Use Only at ३ ७ w ३६ ba ४. 67 ७ ८ ८ ९ १२ १२. १३ १४ १४ १५ १६ १७. १८. www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144