Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
.
.
-
7
"
मासव्यापिकैकैव। सा च नावान्तरकालावच्छिन्नेति तत्र तेदनवच्छिन्नत्वबोधकमुक्तवाक्यं भवेदेव प्रमाणमिति वाच्यम । सामान्यघटितविशेषीवच्छिन्नाधिकरणताकूटादेव सामान्यधर्मावच्छिन्नक्ताप्रत्ययोपपत्तेः+शुद्धसामान्यधर्मावच्छिन्ननिरूपित धिकरणतायामतिरिक्तायां मानाभावात् । यत्रे त्रिंशदिनेषु कमपि कालमधीलं तत्र मासेऽध्ययनसम्बन्धस्याव्याप्यवृत्तितया मासमधीत इति प्रयोगानुपपत्तिरपि न शक्यते वारयितुम् । __उच्यते । अभिव्याप्तिर्यावदवयवसम्बन्धः। यत्समुदायो मासा. दिपदार्थस्त एव तदवयवाः । एवं च त्रिंशदिनानां मासपदार्थतया त्रिंशदिनेषु किञ्चित् किञ्चित् कालावच्छेदेनाध्ययनसम्बन्धेऽपि मासमधीत इति प्रयोगोपपत्तिः। त्रिंशदिनसम्बन्धश्च दिनपर्याप्तत्रिशवव्यापकत्वम् । तादृशत्रिंशत्वादेश्च मासादिपदप्रवृत्तिनिमित्तस्य मासादिपदादेव लाभाद्वथापकत्वमानं द्वितीयार्थः । व्यापक-च व्याप्यविशेषाघटितमखण्डं दुर्वचमिति खण्डशोऽभावप्रतियोगितावच्छेदकत्वमभावश्च द्वितीयार्थः। प्रथमाभावे प्रकृत्यों मासा'दिराधेयतासम्बन्धेनान्वेति । मासादिनिष्ठाभावप्रतियोगितावच्छेदकत्वत्वावच्छिन्नस्य च प्रतियोगितयाऽभावान्तरेऽन्वयः । तस्य चान्वयितावच्छेदकचैत्रकर्तृकाध्ययनत्वादिरूपस्वाश्रयघटितपरम्परासम्बबन्धेनाध्ययनादावन्वयः। प्रथाभावे च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम् । तेन त्रिंशदिनेष्वेव च यत्राधीतं तत्र देनावान्तरदण्डादावध्ययनाभावेऽप्युक्तप्रयोगोपपत्तिः। मासपदं च त्रिंशदिनपरमेव न तु तावत्कालस्थाय्यखण्डवस्त्वन्तरपरम् । एकदिनाध्या - यनस्थलेऽपि तादृशाखण्डकाले प्रतियोगिव्यधिकरणाध्ययनाभावासत्त्वेन मासमधीत इति प्रयोगापत्ते: । मासघटकं च दितं सूर्योदयावधि सूर्योदयान्तरपर्यन्तावस्थाय्यखण्डवस्तुरूपं न तु क्रियादिप्रचयः। तथा सत्येकैकक्रियादिव्यक्तेरपि मासत्वादिकरणतया तत्र

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368