Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya
View full book text
________________
चतुर्थी ] जयाऽलङ्कृतः
२८७ व्रजतीत्यत्र तुमुन्नन्तेन ब्रजने पाकविषयेच्छाधीनेच्छाविषयत्वं बोध्यते। तुमुनगवुलावितिसूत्रेण समभिव्याहृतक्रियायां प्रकृतक्रियासमानकर्तकत्वसहिततदिच्छाधीनेच्छाविषयत्वरूपतदर्थकत्वेन विवक्षितायां तुमुन्ण्वुलोविधानात् । एतत्सूत्रस्यापि स्वर्माय पुरायमित्यादिन विषय इति सोऽसाधुरेव । एधानाहतुं व्रजतीत्यर्थे एधेभ्यो बजतीत्यत्र एधस्य न बजनप्रयोजनत्वं सिद्धत्वात् । ब्रजनस्य तदनुकूलव्यापारानाश्रयत्वाच्चेति न तादर्थ्य इति सूत्रस्य प्रवृत्तिर्नापि तुम
र्थादित्यादेरेधपदस्य क्रियारूपभाववचनत्वाभावादिति तत्रनिवार्थोपपदस्थेति चतुर्थी । तसर्थव क्रियापिपलस्तुमुन्नन्लो यो धातुरप्रयुक्तस्तस्य यकर्म लत्प्रयोग विना तदर्थकर्मतया यद्विवक्षितं तद्वाचकाच्चनुर्थीति । तत्र चाहर्तुमिति तुमुन्नन्तार्थः समभिव्याहृतक्रियान्वयिस्वार्थकत्वान्वय्यहरणं, तादृशार्थकर्मतया एधस्य विवक्षितत्वात्तत्र चतुर्थी । चतुर्थ्या एवार्थस्तत्कर्मकाहरणप्रयोजनकत्वम् । पाकाय व्रजतीत्यादौ पाकं कर्तुमित्यर्थविवक्षायामनेनैव सूत्रेण चतुथ्र्युपपत्तावपि यदा पाककृतीच्छाधीनेच्छाविषयत्वरूपं पाककर्मककृतिप्रयोजनकत्वं न व्रजनस्य विवक्षितमपि तु पाकेच्छाधीनेच्छाविपयत्वरूपं पाकार्थकत्वमेव तत्रापि चतुर्युपपत्तये तुमर्थादिति सूत्रम् । अश्वाय घास इत्यादावश्वपदस्याश्वभोजनपरतया तादर्थ्यचतुर्येव । आहियत इत्यस्याध्याहारेणाश्व भोजयितुमाहियत इत्यर्थविवक्षया क्रियार्थोपपदेत्यादिसूत्रेण चतुर्युपपत्त्या अश्वपदस्य मुख्यार्थपरत्वोपपादनेऽपि अश्वघास इत्यत्राश्वपदस्य तद्भोजनपरतायास्तादर्थ्यचतुर्थ्याश्चावश्यकता। अन्यथाऽऽहृतपदसापेक्षतया चतुर्थीसमासानुपपत्तः। न च तथापि समासानुपपत्तिः, रन्धनाय स्थालीत्यादौ तद्वारणाय चतुर्थी तदर्थेतिसूत्रेण समासे प्रकृतिविकारभावस्य नियामकत्वानुसरणादिति वाच्यम् । आरामगृहाश्वघासादौ चतुर्थीतियोगविभागेन शाब्दिकैः समासोपपादानात् । ममास्वरस्था

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368