Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवद्रव्यसाधर्म्यम . नापि । अ ] समर्थविशेषणता। योगपदं विना हि असम्भवित्वाशङ्कानतिवृत्तेरिति । शेषं लक्षणदूषणस्य प्रतिसमाधानं वक्ष्यामः पृथिव्याधिकारे ।
लक्षणञ्च भेदार्थ व्यवहारार्थञ्चेति । तथाहि, पृथिव्यादीनीतरस्माद् भिद्यन्ते, द्रव्याणीति वा व्यवहर्त्तव्यानि द्रव्यत्वयोगात्, ये तु न भिद्यन्ते नापि द्रव्याणीति व्यवह्रियन्ते न ते द्रव्यत्वयुक्ता यथा रूपादयः, न च तथा न द्रव्यत्वयुक्तानि पृथिव्यादीनीति, 5 तस्मादितरस्माद् भिद्यन्ते द्रव्याणीति वा व्यवहर्त्तव्यानीति ।
__ एवं द्रव्यशब्दस्य प्रवृत्तौ पृथिव्यादीनां नवानामपि द्रव्यत्वयोगो निमित्तमिति शब्दार्थनिरूपणपरत्वेनापि सम्बध्यते वाक्यम् । तथा च न सामान्यवत: शब्दार्थत्वे किञ्चिद् बाधकमस्तीति वक्ष्यामः ।
तथा अतीन्द्रियशक्तिप्रतिषेधार्थञ्च । तत्तु पृथिव्यादीनां नवानामपि द्रव्यत्वयोगो 10 निजा शक्तिरिति। द्रव्यत्वस्य सामान्यत्वविचारः
अथ अकृतसमयस्य गोपिण्डेष्विवानुगताकारज्ञानस्यानुपपत्तेर्न द्रव्यत्वं सामान्यमस्तीति । यथा हि नारिकेलद्वीपवासिनो गोपिण्डोपलम्भादेकाकारता प्रतिभासते नवं पृथिव्यादिषूपलभ्यमानेष्विति । अथास्ति कृतसमयस्य द्रव्यं द्रव्यमिति ज्ञानम्। तच्च 15 सङ्केतवशादेव भविष्यतीति ।
तदसत् । सामान्यस्य नियतव्यञ्जकव्यङ्ग्यतया व्यञ्जकानुपलब्धावप्यनुपलब्धेरभावात् । तथाहि, द्रव्यत्वं क्रियावत्त्वादिधर्मोपलम्भादभिव्यज्यते, अतिशयद्रव्याश्रितत्वोपलब्धेर्गुणत्वमेवं कर्मलक्षणोपलब्धः कर्मत्वमिति । शेषेष्वपि चिन्त्यम्, व्यञ्जकमप्यूह्यम्।
20 न च सर्वेषां व्यञ्जकोपलब्धिविद्यत इति सामान्यानुपलम्भो विघातक एव । कृतसमयस्य व्यञ्जकोपलव्धर्भवत्येव द्रव्यादिष्वनुगतज्ञानम् । सास्नादिना वा कृतसमयेनापि संवेद्यत इति युक्तं गवादिष्वनुगताकारविज्ञानमिति ।
यत्र च द्रव्यगुणकर्मात्मकं निमित्तं न सम्भाव्यतेऽबाधितानुगतायां संविदि तत्र सामान्यमेव निमित्तम् । न व द्रव्यादिष्वनुगतसवेदनेऽभाव इव किञ्चिद् बाधकमस्तीति। 25 तथाहि, अभावोऽभाव इत्यनुगतसंवेदनं द्रव्यगुणकर्मानिमित्तमपि न सामान्याद्
For Private And Personal Use Only
Loading... Page Navigation 1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226