Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५
आत्मवैधय॑म् इतरस्माद् भिद्यते, आत्मत्वाभिसम्बन्धाद्, यस्त्वितरस्मादनात्मनो न भिद्यते न चासावात्मत्वेनाभिसम्बद्धः, यथा क्षित्यादिरिति, न च तथात्मा, तस्माद् भिद्यत इति । व्यवहारो वा साध्यः। तथा शब्दार्थनिरूपणपरत्वेन पूर्ववद् वाक्यं योजनीयम् । तथा लक्षणस्याक्षेपप्रतिसमाधानं पूर्ववद् वाच्यम् ।
ननु सर्वमेतदसम्बद्धम्, आत्मसद्भावे प्रमाणाभावात् । तथा हि न प्रत्यक्षेणो- 5 पलभ्यते रूपादिवत्, स्वभावानवधारणात् । नाप्यनुमानमस्त्यात्मप्रतिबद्धमित्याशङ्कयाह * तस्य सौक्षम्यादप्रत्यक्षवे सति करणः शब्दापलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः कियते * इति । सौक्ष्म्यं रूपविशेषैकार्थसमवेतमहत्त्वाद्यभावोऽभिप्रेतो नाणुपरिमाणसम्बन्धित्वम्, अत एव तस्याप्रत्यक्षत्वम् ।
ननु चायुक्तमेतत्, अहमिति प्रत्यये तस्य प्रतिभासनात् । तथा च 'सुख्यहं 10 दुःख्यहमिच्छावानहम्' इति प्रत्ययो दृष्टः । न चायमनुमापूर्वकः, लिङ्ग-लिङ्गिसम्बन्धानुस्मरणव्यापारस्यासंवेदनात् । नापि शब्दः, तेन विनाप्युत्पद्यमानत्वात् । नापि विपर्ययज्ञानमेतद्, अबाध्यमानत्वात् । नापि संशयज्ञानम्, तद्रूपस्यासंवेदनात् । अतः प्रमारूपत्वादवश्यं प्रमाणान्तरप्रतिषेधे प्रत्यक्षस्यैव व्यापारः। न शरीरालम्बनम्, अन्तःकरणव्यापारेणोत्पत्तेः। तथाहि, न शरीरम्, अन्तःकरणपरिच्छेद्यम्, 15 बहिविषयत्वात् ।
नग्वेवं 'कृशोऽहं स्थूलोऽहम्' इति प्रत्ययस्तहिं कथम् ? मुख्य बाधकोपपत्तेरुपचारेण । तथाहि, मदीयो भृत्यः' इति ज्ञानवत् 'मदीयं शरीरम्' इति भेदप्रत्ययदर्शनाद् भृत्यवदेव शरीरेऽप्यहमिति ज्ञानस्यौपचारिकत्वमेव युक्तम् । उपचारस्तु निमित्त विना न प्रवर्तत इत्यात्मोपकारकत्वं निमित्तं कल्प्यते । आत्मनि तु मुख्यत्वम्, सुखीति 20 ज्ञानेन समानाधिकरणत्वात् । तथा हि यत्र सुखीति ज्ञानं तत्रैवाहमिति ज्ञानस्योपलम्भः । सुखादियोगश्च शरीरादिव्यतिरेकेणात्मन्येवेति वक्ष्यामः ।
यच्चेदं रूपादिवत् स्वभावानवधारणादिति । तदसत्, अहमिति स्वभावस्य प्रतिभासनात् । न चार्थान्तरस्यार्थान्तरस्वभावेनाप्रत्यक्षत्वं दोषः, सर्वपदार्थानामप्रत्यक्षताप्रसङ्गात् । न च परकीयेऽप्यात्मनि 'अहम्' इति प्रतिभासप्रसङ्गः स्यात्,
For Private And Personal Use Only
Loading... Page Navigation 1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226