Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
व्योमवती
अनुपलम्भात् । न हि करणं प्रधानक्रियाश्रयो दृष्ट इति। स्वकीयापेक्षया तु सर्वस्य कर्तृत्वमेवेति। तदेवं परिशेषादात्मकार्यत्वात् * चैतन्यस्य। तेनात्मा समधिगभ्यते *
___ कः पुनरयं परिशेषः ? प्रसक्तेषु शरीरादिषु जात्यादिषु विषयेषु चैतन्यप्रतिषेधे तथा तदाश्रयस्थ व्यवस्थापनान्नानात्वाधिगमादाकाशादीनामेकत्वेनाप्रसक्तः, शिष्यते च द्रव्यान्तरमिति परिशेष: केवलव्यतिरेक्यनुमानम् । तथा च ज्ञानम्, क्षितिजलज्योतिराकाशदिक्कालमनोव्यतिरिक्तद्रव्याश्रयम्, तवृत्तौ बाधकप्रमाणसद्भावे सति गुणत्वात्, यस्तु तव्यतिरिक्ताश्रयो न भवति न चासौ तद्वृत्तिबाधकप्रमाणसद्भावे सति गुणः, यथा रूपादिः, न च तथा ज्ञानम्, तस्माद् व्यतिरिक्ताश्रयमिति ।
ननु सर्वमेतदसम्बद्धम् । क्षणिकत्वेनाश्रयाश्रयिभावानुपपत्तेः। तथा च पदार्थानामर्थक्रियया सत्त्वं व्याप्तम्। सा च क्रमयोगपद्याभ्यामक्षणिकेषु न सम्भवति, क्रमेण जनकत्वम्, एकस्वरूपत्वात् । यदेव हि पूर्वकार्योत्पत्तौ स्वरूपं तदेवोत्तरकार्येष्वपीति सर्वेषामेकताप्रसङ्गः, कारणवैलक्षण्यं विना कार्यवैलक्षण्यस्याशक्यसाधनत्वात् ।
अथ कार्यवैलक्षण्यादेव ज्ञायते प्रतिकार्य पूर्वस्वरूपनिवृत्तावन्यदेव स्वरूपं 15 भावानां भवतीति । तहि स्वरूपस्यावस्थानानभ्युपगमात् तथाऽसत्त्वप्रसङ्गः।
अथावस्थितस्यापि क्रमयोगपद्याभ्यां सहकारिप्राप्तौ तथैव जनकत्वमिति चेत्, न । तस्य तस्मिन्नतिशयाधायकत्वेनातिशयनिवर्तकत्वेन च तयोरव्यतिरेकादन्यत्वमेव । व्यतिरेकेऽपि तद्भावेऽपि भावस्य कथं कार्यस्य जनकत्वं दृष्टमिति । न ह्यर्थान्तरजन्मन्यर्थान्तरस्य क्रियाजनकत्वं दृष्टमित्यनुपकारके वस्तुन्यपेक्षैव न स्यादिति सहकारित्वाभावः। अथ सहकारिणामपि सहकार्यन्तराधीनं सामर्थ्यम्, तदपि यदि सहकार्यन्तरादित्यनवस्थैव स्यात् । अथ सहकार्यन्तरं विनैव सहकारिणां स्वत एव सामर्थ्यमिति चेदेतच्चान्यत्रापि समानमित्यलम् ।
तदेवमक्षणिकेभ्यो व्यावर्त्तमानार्थक्रिया स्वव्याप्तं सत्त्वं गृहीत्वा व्यावर्तत] इत्यसन्तोऽक्षणिकाः। तदेवं बाधकोपलम्भात् परपक्ष एवाक्षणिकशङ्काव्यवच्छेदसिद्धौ 25 सत्त्वमेव क्षणिकसाधनमिति । तथा निर्हेतुकत्वाद् विनाशस्योत्पत्त्यनन्तरमेवाभाव इति
क्षणिकत्वम् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226