Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 170
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ व्योमवती युगपत् सद्भावे च युगपच्चेति । यच्चोक्तम्, किं तस्य सहकारिगा क्रियत इति ? न किञ्चित् । किं तहिं ? सद्भावे कार्यमेव, अन्यथा सहकारित्वायोगात् । यद् वा तस्य' सामर्थ्य [ ? •त् ] कारकसाकल्यमेव क्रियते तत्सद्भावे कार्यजननात्, असामर्थ्यन्तु वैकल्यं निवर्तते, साकल्यवैकल्ययोः परस्परसभावस्थितिविरोधात् । न च 5 तयोराविर्भावतिरोभावाभ्यामर्थस्य तथाभावप्रसङ्गः, तयोस्तद्व्यतिरेकात् । न च सहकारिणामर्थान्तरत्वाविशेषाद् अविशेषेण सर्वभावसहकारित्वम्, नियतस्यैव सद्भावे भावव्यतिरेकाभ्यां कार्यजनकत्वदर्शनात् । नापि सहकारिणां सहकार्यन्तरात् सामर्थ्यम्, तन्निरपेक्षाणामपि परस्परसान्निध्ये तत्समुदायस्यैककार्यजनकत्वोपलब्धः। दृष्टश्च चशूरूपालोकमनस्काराणां परस्परसान्निध्ये सत्येककार्यजनकत्वम्। न चात्रेतराधिपत्येनान्त्यावस्थायामतिशयः सम्पद्यत इति वाच्यम्, अव्यतिरेके तदभावात्, नहि स एव तस्यैवातिशयो भवतीति। तथातिशयरहितानामतिशयजनकत्वमिति कार्यान्तरेऽपि न बाधास्ति । अथातिशययुक्तानामतिशयजनकत्वम् ? एवं तहि तेषामप्यन्यस्मादतिशयः सम्पद्यत इत्यभ्युपगमेऽनवस्थायां विवक्षितकार्यानुत्पत्तिप्रसङ्गः । तस्मात् सहकारिणां परस्परसान्निध्यमेवातिशय इति युक्तमुत्पश्यामः । तदेवं कार्यवैलक्षण्यं सामग्रीवैलक्षण्याद् भवतीति न प्रतिकार्यम् अन्यत्वं भावानाम् । यश्चायमक्षणिकानां क्रमयोगपद्याभ्यामर्थक्रियाप्रतिषेधः स विशेषप्रतिषेधस्यावश्यं शेषाभ्यनुज्ञायां समर्थ इति प्रकारान्तरेणार्थक्रियाप्रसङ्गः । न च तदसत्त्वग्राहक प्रमाणमस्तीति। तथा परस्पराधिपत्येन कार्यजनकत्वाभ्युपगमात् । रूपादीनामेकैकमनेकरूपादेयुगपत् कारणमित्यभ्युपगमे योगपद्यप्रतिषेधादेव तदन्तर्भूतः क्रमो निषिद्ध इति तस्य स्वशब्देन पुनर्वचनम् पुनरुक्तमेव स्यात् । तथाहि यथा रूप युगपद् रूपरसगन्धस्पर्शानारभते तथा रसादयोऽपि, एककविवक्षायां तत्रैव क्रम इत्येकस्यैव प्रतिषेधो वाच्यः। न चैकमेकस्मादेवोत्पद्यते तदारभते चेति नियमः सम्भवति । ___ न चान्यथैकस्य क्रमेणानेककार्यजनकत्वम्, प्रतिक्षणमन्यत्वाभ्युपगमात् । तस्मात्, सहकारिसद्भावे सति क्रमयोगपद्याभ्यामर्थक्रियाजननाद् अक्षणिकानां नासत्त्वमिति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226