Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मगधम्यम्
१५५
अथ परमात्मनो जीवात्मनां निःसरणं संसारः, तस्मिन्नेव लयो मुक्तिरिति चेत्, न । तेषां तस्मादभेदे करय मुक्तिः संसारो वा ? अभेदे वा द्वैतहानिरिति । तथा विद्यापरिच्छिन्नात्मप्रदेशानां मुक्तिरविद्यापरिच्छिन्नात्मप्रदेशानां संसार: इत्यत्राप्येतदेव दूषणमुद्यन् । परमा गवस्तु भित्लादेः कार्यस्योपादानकारणं कार्यपरिमाणाधीनपरिमाणस्य कारणस्योपलब्धेः । न च परमात्मा, तस्य व्यापकत्वात्, न । चामूर्तोपादानसमवेतं मूर्त्तनुत्पद्यमानं दृष्टमिति । यदि चानेकम गुपरिमाणञ्चोपादानं परमात्मेति स्यात्, संज्ञाभेदमात्रम् । परमाणवस्तु पूर्वमेव व्यवस्थापिताः । यच्चैकत्वप्रतिपादकं वाक्यं तःपरमात्मापेक्षया व्याख्येयम् । तस्य हि कार्यानुमानेन पूर्वमेव व्यवस्थापनात् । यच्चेदम् "एक एवायमात्मा देहे देहे व्यवस्थित :'' इति, एकस्मिन् शरीरेऽनेकत्वप्रतिषेधार्थमेतत् । तथा टेकस्मिञ्छरीरेऽनेक विज्ञानमात्मेति शाक्या 10 मन्यन्ते तत्प्रतिषेधार्थ प्रतिशरीरमेको नानेकः, तथा नानात्वप्रतिपादकमेव वाक्यमस्तीत्यलमतिजल्पितेन ।
* पृथक्त्वमप्यत एव इति । यत एव नानात्वमत एव नानापृथक्त्वम् । तथा चात्मेति वचनात् परममहत्परिमाणम् इति। “विभवान्महानाकाशस्तथा चात्मा" (वै० सू० ७।११२२) इति सूत्रं दर्शयति । यथा विभवान्महानाकाशस्तथात्मापीति 15 विभुत्वादेव परममहत्त्वं सिद्धम् । अथ शरीरपरिमाणत्वादात्मनोऽसिद्धं परममहत्त्वम् । तथा चाल्पशरोरेऽल्पो महति महानात्मेति । न । शरीरव्यतिरेकेणात्मनोऽस्तित्वे प्रमाणमस्तीति ।
नन्वेतस्मिन् पक्षे सङ्कोचविकाशधर्मकत्वाद बालशरीरेऽप्यात्मनो विनाशे वृद्धावस्थायां नानात्मा सम्पद्यत इत्यन्यत्वे स्मरणं न स्यात् । न च पूर्वपरिमाणस्या- 20 निवृत्तावुत्तरपरिमाणेन शक्यं भवितुमिति पूर्वपरिमाणस्याश्रयविनाशादेव निवृत्तिः ।
न च व्यापकस्यामूर्त्तत्त्वे गमनं सम्भवतीति स्वर्गादिस्थानेषु शरीरसम्बन्धानुपपत्तावुपभोगो न स्यादत इष्यत एवं गमनम् । तहि मूर्त्तत्वे सति महापरिमाणत्वाद् यत उत्पत्तिस्तत् कारणं वाच्यामिति भूनचैतन्यवत् प्रतिषेधः ।
तथा धर्माधर्मयोरात्मगुणत्वात् तदाश्रयस्याव्यापकत्वे न स्यादग्नेरूद्धज्वलनं 27 वायोस्तिर्यगमनमगुमनसोस्त्वाद्यं कर्मेति, तयोः स्वाश्रयसंयोगापेक्षित्वात् । यथा प्रयत्नो हस्तकर्मण्यात्मसंयोगापेक्षस्तथा धर्माधर्मावात्मसंयोगं विना न कर्म कुर्याताम्, आत्मगुणत्वात् । न च तत्रान्यत् कारणमस्तोति स्वाश्रयसंयोगापेक्षोऽदृष्ट एव कारणम् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226