Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
व्योमवती
युगपदादिप्रत्ययानां कारणे कालाख्या
(वै० म० ७.११२५) १२११४ रूपरसगन्धस्पर्शवती पृथिवी
(वै० सू० २।१११) ६११४ रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च
(३० सू० २।१२) ८०।३ वायुः स्पर्शवान्
(३० सू० २१११४) ८८१६ वायुसंयोगात् तृणे कर्म
(व० स० ५११११८८२३ विभवान्महानामाकाशस्तथा चात्मा (वै० म०७।१।२६) १९८१६: १:५५११४; १५९।८ व्यवस्थातो नानात्मानः (अस्मिन् पाठभेद:)
(वै० सू० ३।२।२०) ११८ शब्दकर्मबुद्ध्यादीनां विरम्य व्यापारासम्भवात् श्रोत्रग्राह्योऽर्थः शब्दः
(वै० सू० २१२१२१) २७१२६ संख्याः परिमाणानि संयोगविभागौ परत्वापरत्वे कर्म च । रूपिद्रव्यसमवायाच्चाक्षुषाणि
((वे० सू० ४१।१२) ६१३१५ संयोगाद विभागाच्छब्दाच्च शब्दनिप्पत्तिः
(वै० म० १.११३०) ११८३१५ समवायिनः शवैत्याच्वैत्यबुद्धःश्वेते बुद्धिस्तत्कार्यकारणभूते (वै० म०८१) २२३१२० सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्
(वैः सू० पानी रा३ सुखदुःख व्यवस्थातो नानात्मानः
दो सू० ३१२१२०) १६३३१६ स्मृतिर्वासनाख्यात्
(वै सू.?) १५३॥
For Private And Personal Use Only
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226