Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 193
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ व्यामवता प्राङ्मुखो भुञ्जीत (?) १३३।२ मेध्या आपो दर्भाः पवित्रम् (?) १०६८ यः प्रागजनको बुद्धरुपयोगाविशेषतः । (प्रमाणविनि० पृ० ४२) १७।१९ यथैधांसि समिद्धोऽग्नि (भगवद्गीता ४।३७) ३।१० रूपादिषु निमित्तसंज्ञा भावनीया नानुव्यञ्जनसंज्ञेति इत्थं दन्ता इत्थं कशाः ( न्या० भा० ४।२।३) ८१२२ वस्तुभेदे प्रसिद्धस्य (प्र. वा० १११४) २०७११ वा यव्यां गवयमालभेत (?) १३३२ विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् (?) १२ विशेष्यं नाभिधा गच्छेत् (2) ५८/१३ विश्वतश्चक्षुरुत विश्वतो मुखं (तै० आर० १०; नारा० उप० ३।२) १०५/२२ शक्तयः सर्वभावानां (श्लो० वा० शून्य० २५४) ६० ७ शङ्कराज्ज्ञानमन्विच्छेत् (?) १२११९ सन्न्यस्यन्तं द्विज दृट्वा (सन्न्यासोपनि० २१६) ४.१७ सिद्धं यागधिष्ठातृ (प्र० वा० १।१३) १०६।२३ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226