Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६ व्योमवती अनेकचक्षुःसन्निपातात् प्रीतिकरे वस्तुनि नर्तक्यादौ, ग्रीष्मसमयेऽत्युष्णमरीचिभिरिव दाहः स्यात् । ८६६ अनेकत्वं विशेषलक्षणयोगिनो व्यक्तिभेदः ४६१८ अनेकत्वमुपचरितानेकत्वसंख्या ३२।२६ अनेकत्व समानलक्षणयोगित्वे सति व्यक्तिभेदः ३२२५ अनेकान्तभावनातो विशिष्टप्रदेशेऽक्षयशरीरलाभो निःश्रेयसम् १०५ अन्तःसुषिरवृक्षे छिद्रप्रदेशेन प्रविष्टस्य वायोरूवमधश्च गमनम् १४७/२६ अन्यत्र सामान्येन व्याप्तिग्रहणापेक्षं प्रवर्तते (सर्वमनुमानम्) १०७/११ अपारमार्थिक तहि सत्त्वम् ३६७ अपूर्वार्थपरिच्छेदकत्वात् (प्रमाणानाम्) ११४/१० अप्रकाशस्य प्रकाशायोगात् १५४१२२ अभावस्य धर्मत्वाभावः अभावस्य नियतेनैव भावेन विरोधः अभावस्य निरतिशयत्वात् ६६.११ अभावस्य विनाशे भावोन्मज्जनप्रसङ्गः १४४११८ अभावस्य सामान्यवत्त्वे भावरूपता स्यात् ४४४ अभावाद भावोत्पत्तेरयोगात अभिधानाभिधेयनियमनियोगप्रतिपत्तिः ૪૮૬ अभिधेय इति ज्ञानमेव ३।२ अभिधेयप्रत्ययकारणम् (अभिधेयत्वम्) २८.१६ अभूत्वा भावित्वमात्रम् (कार्यत्वम्) राह अभूत्वा भावित्वस्यानुपलब्धेर्न क्षितेः कार्यत्वम् ७०.२० अभेदे (परमात्मनो जीवात्मनाम्) कस्य युक्तिः संसारो वा १५५२ अभेदे दृष्टान्तदासन्तिकव्यवहाराच्छेदप्रसङ्गात् अभेदे वा (जीवात्मपरमात्मनोः) द्वैतहानिः १५५२ अभेदे हि धर्मभिव्यवहारादर्शनात् अयमिति वर्तमानाकारं ज्ञानम् १४१११६ अयसोऽयस्कान्ताभिसर्पणवत् १४९३१ अयुतसिद्धत्वे सत्याधार्याधार भूतयोरस्ति विषयविषयिभाव: २६।१४ अयोगिनः प्रत्येकमशेषविशेषोपलम्भः ५८४ अर्थक्रियया सत्त्वं व्याप्तम् १५०११ अर्थक्रियाकारित्वेन सत्त्वम् अर्थक्रियाविरहो ह्यभावलक्षणम् ७११२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226