Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
चैतन्यस्य शरीरविशेषगुणत्वम्
१३८।२६ चोदना सङ्कल्पविशेषः
१५/२३ चोदना हि प्रवर्तक वाक्यम्
१५/२५ छायाया भासामभावरूपत्वात्
२११७ जन्मान्तरसंस्कारस्य च मरणदुःखेनाभिभवात्
१५४३ जरायुजं जरायुणावेष्टितत्वात्
७५११८ जल्पे एव न शास्त्रे (निग्रहस्थानोद्धावनम् )
११४/५ ज्ञानरूपस्य च अस्तेर्भावोऽस्तित्वमिति विवक्षायां सत्तास्वरूपम् (अस्तित्वम्) ३११२७ ज्ञेयत्वं ज्ञेयस्य भावः, ज्ञेयमिति ज्ञानम्
३२।४ तत्त्वज्ञानं निःश्रेयसहेतुः
२।१७ तत्त्वे प्रधानत्वादात्मनि साधर्म्यवैधाभ्यामुपजात ( ज्ञानं तत्त्वज्ञानम् ) तदग्रहे तबुद्ध्यभावात् तद्विशिष्टसंयोग एव शक्तिः
६शर तस्मिन्नेव ( परमात्मनि ) लयो मुक्तिः त्रिगुणात्मकत्वात् सर्वं सुखदुःखादिसमन्वितम्
१५।४ त्वम् शरीरावगुण्ठकं चर्म ..
८२१२६ दीर्घशष्कुली भक्षयतः कपिलब्रह्मणो युगपत् पञ्च ज्ञानान्युत्पद्यन्ते
१५८१८ दुःखसमुदयनिरोधमार्गेषु विशिष्टज्ञानं निःश्रेयसकारणम्
८/१२ दुहितरि वर्तमानं सुखं मातरि सुखसम्पादकम्
१५।२५ दूरेऽपि पर्वतादेर्ग्रहणम्
९०१२५ दृष्टान्तदाान्तिकयोरुत्कर्षापकर्षेण प्रत्यवस्थानस्य सर्वानुमानोच्छेदकत्वात् १०३११२ दृष्टान्तस्य साध्यविकलता
२७.५ दृष्टान्तोऽपि साधन विकल:
६९.१ द्रव्यारम्भकत्वं द्रव्यसमवायः
५१२६ द्रष्टुः स्वरूपेणावस्थानम्
७.११.२५ द्रष्टतया विज्ञातन्तु पुरुषं नोपसर्पति धर्मव्याख्यानार्थमेव षट्पदार्थोपवर्णनम्
१२११२ मिविनाशेऽपि सत्तावदवस्थानम्
२९.२४ धर्मोधर्म इत्यनुगतज्ञानस्यासवेदनात्
२९.१३ न च कारणनियम विना कार्यनियमः सम्भवति
७७२ न च क्रमेणाभिव्यक्तिः
११४/१ न च क्रियाकाल इति प्रतीयते
१२१११५ न च दृष्टया विपरीतं शक्यते ह्यनुज्ञातुम्
For Private And Personal Use Only
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226