Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती चैतन्यस्य शरीरविशेषगुणत्वम् १३८।२६ चोदना सङ्कल्पविशेषः १५/२३ चोदना हि प्रवर्तक वाक्यम् १५/२५ छायाया भासामभावरूपत्वात् २११७ जन्मान्तरसंस्कारस्य च मरणदुःखेनाभिभवात् १५४३ जरायुजं जरायुणावेष्टितत्वात् ७५११८ जल्पे एव न शास्त्रे (निग्रहस्थानोद्धावनम् ) ११४/५ ज्ञानरूपस्य च अस्तेर्भावोऽस्तित्वमिति विवक्षायां सत्तास्वरूपम् (अस्तित्वम्) ३११२७ ज्ञेयत्वं ज्ञेयस्य भावः, ज्ञेयमिति ज्ञानम् ३२।४ तत्त्वज्ञानं निःश्रेयसहेतुः २।१७ तत्त्वे प्रधानत्वादात्मनि साधर्म्यवैधाभ्यामुपजात ( ज्ञानं तत्त्वज्ञानम् ) तदग्रहे तबुद्ध्यभावात् तद्विशिष्टसंयोग एव शक्तिः ६शर तस्मिन्नेव ( परमात्मनि ) लयो मुक्तिः त्रिगुणात्मकत्वात् सर्वं सुखदुःखादिसमन्वितम् १५।४ त्वम् शरीरावगुण्ठकं चर्म .. ८२१२६ दीर्घशष्कुली भक्षयतः कपिलब्रह्मणो युगपत् पञ्च ज्ञानान्युत्पद्यन्ते १५८१८ दुःखसमुदयनिरोधमार्गेषु विशिष्टज्ञानं निःश्रेयसकारणम् ८/१२ दुहितरि वर्तमानं सुखं मातरि सुखसम्पादकम् १५।२५ दूरेऽपि पर्वतादेर्ग्रहणम् ९०१२५ दृष्टान्तदाान्तिकयोरुत्कर्षापकर्षेण प्रत्यवस्थानस्य सर्वानुमानोच्छेदकत्वात् १०३११२ दृष्टान्तस्य साध्यविकलता २७.५ दृष्टान्तोऽपि साधन विकल: ६९.१ द्रव्यारम्भकत्वं द्रव्यसमवायः ५१२६ द्रष्टुः स्वरूपेणावस्थानम् ७.११.२५ द्रष्टतया विज्ञातन्तु पुरुषं नोपसर्पति धर्मव्याख्यानार्थमेव षट्पदार्थोपवर्णनम् १२११२ मिविनाशेऽपि सत्तावदवस्थानम् २९.२४ धर्मोधर्म इत्यनुगतज्ञानस्यासवेदनात् २९.१३ न च कारणनियम विना कार्यनियमः सम्भवति ७७२ न च क्रमेणाभिव्यक्तिः ११४/१ न च क्रियाकाल इति प्रतीयते १२१११५ न च दृष्टया विपरीतं शक्यते ह्यनुज्ञातुम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226