Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
कारकवैकल्यञ्चानतिशयः कारकसाकल्यञ्चातिशयः
www.kobatirth.org
परिशिष्टम् ३
कार्यत्वं स्वकारणसत्तासम्बन्धः
कार्यवैचित्र्यं कारणवैचित्र्यं विना न स्यात् कार्यवैचित्र्यन्तु सामग्रीवैचित्र्यादेव कार्यादल्पपरिमाणं समवायिकारणम् कालस्य क्रियावादेव नानाप्रत्ययजनकत्वम् कालस्य प्रत्यक्षतां ब्रुवते केवलव्यतिरेकाव्यभिचारेण हेतोर्गमकत्वम्
क्रयविक्रययोग्यम् (द्रव्यम् )
क्रियैव काल:
क्षणः परमाणोश्चात्ररुद्धनभोदेशत्यागोपलक्षितः कालः क्षणिकत्वम् आश्रये विद्यमाने सति आशुतरविनाशित्वम् क्षणिकत्वान्निर्विकल्पक ज्ञानसमकालमर्थविनाशे स्मरणानन्तरमेव भवतीति
निर्विषयत्वादप्रमाणम् ( सविकल्पकम् )
क्षतस्य शस्त्रादिसम्बन्धाद् भग्नस्य वावयवस्य संरोहणम्
गतिमती छाया
गम्भीरध्वनेर श्रवणप्रसङ्गः
गर्भशरीरानुभवस्थापटुत्वात्
गतध्वनिस्तु सन्निहितस्य तच्छ्रवणसातत्येन श्रोत्रसम्बन्ध एव गुणपुरुषान्तरविवेकदर्शनं निःश्रेयससाधनम्
गौणज्ञाने तु पूर्वमपि बाधकम् गोणप्रत्ययोच्छेदः
घटविनाशविनाशो न घटरूपः घटविविक्तभूतलोपलम्भ एव घटानुपलम्भः
घटादिज्ञानं तन्न प्रमाणं कल्पनाज्ञानत्वात् घटादिमृदादिरूपतया नित्य:
चक्षुःस्पर्शनाभ्यां रूपस्पर्शयोः प्रतिभासनान्न तद्व्यतिरिक्तं द्रव्यमस्ति चक्षुर्बहिर्गतं बाह्या लोकसम्बन्धाद् विषयपरिमाणमुत्पद्यते चक्षुषा गन्धो न गृह्यते
चित्रं रूपविशेष एव
चैतन्यं मनसः ( गुणः ) चैतन्यं विषयगुणः चैतन्यविशिष्टः कायः पुरुषः
२२
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
१६९
१५१११०
१५१।१०
३८|१५
११७/११
११७/२०
६७|११
१३०११०
१२२१२०
१५३।२८
४६१८
१२१११३
१२८/१०
५३१२२
१.18
१४८।१६
२११३ ११६।१०
१३४१३
१५७/१०
७६
३५/२७
३५/१३
१४४/२१
१४५११
१६।१०
१०/१४
१६/१०
५०११
१५८/५
६४/५
१३९/२५ १३९।१३ १३५२५
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226