Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्याभिनवप्रकाशनानि कमसंख्या ग्रन्थनाम मूल्यम् 1. शुक्लयजुर्वेदकाण्वसंहिता-[ उत्तरविंशतिः ] संहितेयं सायणभाष्यसहिता प्रकाशिता / सम्पादक:-श्रीचिन्तामणिमिश्रशर्मा 22.00 2. वाक्यपदीयम् [ तृतीयकाण्डस्य द्वितीयो भागः1 ग्रन्थरलमिदं हेलाराजप्रणीतथा प्रकाशव्याख्यया तथा च प० रघुनाथशमविरचि तथा 'अम्बाकी' टीकया च विभूष्य प्रकाशितम्---- 107-00 3. महाभाष्यनिगूढाकूतयः - अनुसन्धानप्रबन्धोऽयं नूनम् आनुसन्धानिकफलश्च तेभिः समेधितो वर्तते / लेखकः सम्पादकश्च-डॉ. देवस्वरूपमिश्रः-२६-८० 5. व्याकरणदशनप्रतिमा- आचार्यरामाज्ञापाण्डेयविरचितेऽस्मिन् ग्रन्थे व्याकरणशास्त्रस्य दार्शनिकपदार्थानां मौलिकं विवेचनं कृतमस्ति-- 36-60 5. बौधायनशुल्बसूत्रम्- ग्रन्थोऽयं श्रीव्येंकटेश्वरदीक्षितविरचितया बोधायनशुल्ब मीमांसाख्यया तथा च श्रीद्वारकानाथयज्वप्रणीतबौधायनशुल्बसूत्रव्याख्यानाख्यया टीकयाऽथ च प्रभूतैः संवादात्मकैः रेखाचित्रैश्च सनाथीकृतः६.तन्त्ररत्न [पञ्चमभागः पार्थसारथिमिश्रविरचितः "कासनाथितो मीमांसाग्रन्थोऽयं साम्प्रतं सम्पादकपण्डितपट्टाभिराम शास्त्रिविरचिततात्विकया भूमिकया सनाथितो विराजते--- 46-60 7. तन्त्रसङ्ग्रह: [तृतीयो भागः] तन्त्रशास्त्रस्य विविधतन्त्रसङ्ग्रहात्मकोऽयं ग्रन्थो बहुविधैरनुसन्धानात्मकैः भूमिका-टिप्पण-परिशिष्टैश्च समुल्लसति 12-20 8. योगिनीहृदयम् [तृतीयसंस्करणम् ] तन्त्रशास्त्रीयोऽयं ग्रन्थ: अम्बिकानन्दयोगिकृतदीपिकाख्यया, भास्कररायकृतसेतुबन्धव्याख्यानाख्यया च टीकया समलङ्कृत्य प्रकाशितः 33-40 9. रुद्रयामलम् तन्त्रशास्त्रस्य प्राणभूतमिदं ग्रन्थरत्नं विविधैः किल गवेषणा पूर्णः भूमिका-टिqण-परिशिष्टादिभिः विभूष्य प्रकाशितम् - 6400 10. यन्त्रराजविचारविंशाध्यायी-आचार्यनयनसुखोपाध्यायविरचितेऽस्मिन् ग्रन्थे ज्योतिष शास्त्रीयोपयोगिनां धादियन्त्राणां खल सैद्धान्तिक प्रायोगिकञ्च विवेचनं कृतं वर्तते११. पुराणेतिहासयोः साङ्ख्ययोगदर्शनविमर्श:-अनुसन्धानप्रबन्धेऽस्मिन् लेखकेन सम्पादकेन च डॉ० श्रीकृष्णमणि त्रिपाटिना महता प्रयासेन पौराणिका महाभारतीयाश्च साङख्य-योगपदार्था विवेचिता:-३२-८८ 12. भारतीयविचारदर्शनम्- [द्वितीयो भागः ] ग्राऽस्मिन् लेखकेन डॉ० हरिहरनाथ त्रिपाठिना भारतीयविचाराचाराणाम् ऐतिहासिक तुलाबोधकञ्च विधेचनं कृतम्-- 13. पालितिपिटकसहानुक्रमणिका-पालि त्रिपिटकान्तर्गतानां शब्दानां सान्दर्भिकः समावेशोs स्मिन् ग्रन्थे कृतो वर्तते-- प्राप्तिस्थानम्-विक्रयविभागः, सम्पर्णानन्द संस्कृत विश्वविद्यालयस्य--२२१००२. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226