Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम् - १७९ अन्तेवासिनः २७६ अन्तेवासिना ७।१४ अन्तेवासी १३।२६ २७।२४ अन्ये (प्रशस्तपादव्याख्यातार: ) ४।३; १३।१३,२३, १५/३; २३।१२,२१; २४१२०; २५१२२; ३९.६; ३३।१४; ३५।४; ४०।९; ४७) १३, ४८1८; ५५/१२,६६।१६; ७१।११, ७२११६; ७५॥२२; ७७१२५; ८२।२० ६२१३; ९४।१२, १७ ९०।२५; १००। १४; ११०।२३; ११४।६; १.६; २१; ११८।१२; १२२॥ ११,१२५/२, १७,१३८।१५; १४३।२४; १५४११ १५९४१ अन्ये तु ( सांख्यपक्षः) ७८,८८१,११५ १११४; ११।२२ अन्यो वार्थः ( सूत्रस्य) ७७४२२ अपत्य० ८६२५ अपरमार्थसतः ( रूपादेः) १९९६ अपरस्य ( गुरोः) १२७ अपरे ( व्याख्यातृभेदः) १४११२; ३६।१२ अपरोक्षज्ञानजनकत्वम् ७६४ अपेक्षाकारणम् ६।९ अपोह० ५६२२ अप्रत्यक्षवादिनाम् ( वायोः) ९२११७ अप्रसिद्धविशेषणो हेतुः ३११८ अप्राप्यकारित्वम् ( इन्द्रियाणाम् ) ४९/४ अभावः १४।२० अभिधेयत्वम् ३२२ अभिप्रायापरिज्ञानात् १११/५ अभिभवः ९१२१; २५ अभिभूतत्वादनुपलम्भः ११२१२ अभूत्वा भवनम् ३०।१७ अभूत्वा भावित्वम् १०।२१ अभेदवादि० ( पृथिव्याः) ६६३ अभेद्याः परमाणवः ६८९ अभ्यासः ( अवस्थितस्यार्थस्यातिशयाधायिका क्रिया ) ९२६ अयुतसिद्धानाम् २६२ अयुतसिद्धेषु ९१११ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226