Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिशिष्टम् - ६
स्थितिः क्रमभावी अनेककार्यकर्तृत्वम्
स्थितिः क्रमभाव्य कार्यकर्तृत्वोपलक्षितो वर्तमान एव
स्थैर्य स्थिरत्वमपातः
२३
स्वलक्षणविषयत्वेन ( प्रत्यक्षस्य )
स्वशब्देन पुनर्वचनं पुनरुक्तमेव
स्वात्मवृत्तित्वं समवाये एव
हस्त स्थित पेकेन मध्यस्थपेल कमभिहत्यपेलकान्तरेण सम्बन्धयति
Acharya Shri Kailassagarsuri Gyanmandir
स्थैर्यमक्षणिकत्वम्
७०१५
स्पर्शवतो हि द्रव्यस्य द्रव्यारम्भकत्वदर्शनात् स्मरणानन्तरभावित्वं सविकल्पकत्वम्
१६०११
१०१२२
स्मर्यमाणस्याध्यारोपेण
३५/२०
स्वकारणादित्थम्भूत एवोत्पन्नो भावो येनास्यावश्यं विनाशहेतुना भवितव्यम् १४४११२
स्वयंज्योतिरेवायमात्मा
१५४।२१
१८/११
For Private And Personal Use Only
१७७
१२७१४
१२१२३
६९१२१
१४२।२२
३०/१२
१४९/१५
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226