Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 206
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्टम् - ६ स्थितिः क्रमभावी अनेककार्यकर्तृत्वम् स्थितिः क्रमभाव्य कार्यकर्तृत्वोपलक्षितो वर्तमान एव स्थैर्य स्थिरत्वमपातः २३ स्वलक्षणविषयत्वेन ( प्रत्यक्षस्य ) स्वशब्देन पुनर्वचनं पुनरुक्तमेव स्वात्मवृत्तित्वं समवाये एव हस्त स्थित पेकेन मध्यस्थपेल कमभिहत्यपेलकान्तरेण सम्बन्धयति Acharya Shri Kailassagarsuri Gyanmandir स्थैर्यमक्षणिकत्वम् ७०१५ स्पर्शवतो हि द्रव्यस्य द्रव्यारम्भकत्वदर्शनात् स्मरणानन्तरभावित्वं सविकल्पकत्वम् १६०११ १०१२२ स्मर्यमाणस्याध्यारोपेण ३५/२० स्वकारणादित्थम्भूत एवोत्पन्नो भावो येनास्यावश्यं विनाशहेतुना भवितव्यम् १४४११२ स्वयंज्योतिरेवायमात्मा १५४।२१ १८/११ For Private And Personal Use Only १७७ १२७१४ १२१२३ ६९१२१ १४२।२२ ३०/१२ १४९/१५

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226