Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 196
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्टम् - ३ अल्पशरीरेऽल्पो महति महानात्मा ( अवयवधाराया अपर्यवसाने ) अनवस्थायां कार्यद्रव्यस्याल्पतरादिभेदो न स्यात् अवयवानामपि पर्यवसानं नेष्यते tarasarat वर्तते समवायवृत्त्या अपयवेषु नानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयति अवश्यञ्चोदितस्य सवितुरस्तमयः अवान्तरभेदेन वै वीप्सायां प्रतिज्ञातम् अवास्तवं क्षणिकत्वम् अविद्या परिच्छिन्नात्मप्रदेशानां संसारः अविशिष्टाद् विशिष्टोत्पत्तेरयोगात् अशरीरस्यापि कर्तृत्वम् असमर्थविशेषणता हेतोर्दोषः अस्ति च श्रीहर्षस्य विद्यमानत्वमात्मनि 'अस्ति' शब्दो ज्ञाने तद्विषयेऽभिधाने च अस्तीति प्रत्ययनिमित्तम् (अस्तित्वम् ) अस्तेः शब्दरूपस्य भावोऽस्तित्वं ज्ञानमेव अस्थिरादिभावनावशाद् रागादिवियुक्तज्ञानोत्पत्तिनिःश्रेयसम् आकस्मिकन्तु कार्यं न भवत्येव आत्मा क्रमवत्कारणापेक्ष: (कार्योत्पादे ) आत्मा सुखस्वभावः आत्मैकत्वज्ञानात् परमात्मनि लयः सम्पद्यते आदित्यपरिवर्तन (न) सर्वत्र सम्भवति आधार्याधारभावे सति वाच्यवाचकभावः आनन्दरूपो मोक्षः आमरणाद्यस्य पटुत्वापटुत्वाभ्यामिन्द्रियाणां पटुत्वापटुत्वे तच्छरीरम् आश्रितत्वम् आश्रयाश्रयिभावलक्षणा वृत्तिः आ समन्तात् काशते इत्याकाशम् इन्द्रियाणां चैतन्यप्रतिषेधः इन्द्रियाणामाहङ्कारिकत्वम् इन्द्रियाणामुदयः सात्त्विकादहङ्कारात इन्द्रियाण्यासंसारव्यापीनि इवार्थः (यत्र) प्रथमे तदुपचरितं ज्ञानम् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir १६७ १५५/१७ ६७|१४ ६७|१३ २०१३ ६५।२२ १४४१८ ७११५ १४३|१३ १५५/३ १०/१ १०४।१० ५६/५ १३६/१५ ३११२८ २८।१५ ३१/२६ ८८ ६।१० १३७ १८ ६।१८ ६११४ १३३|१३ २६।१३ ५/४ ७११२६ ३२/६ २५|२२ १३९।२ ४९।३ ४६१४ ५१।१ ३५१२४

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226