Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४११५ १४२१२६ १२७ १०४१ ७५/१८ १२६२४ १४५२२ १२४११३ १५८११९ परिशिष्टम्-३ विशिष्टवाक्यांशसूची अकारणत्वं समवाय्यसमवायिकारणत्वाभाव: अकार्यत्वं स्वकारणसत्तासम्बन्धाभावः अक्षणिकानां नासत्त्वम् अग्निमानयं पर्वत इति ज्ञानं प्रत्यक्षमेव (अचेतनस्य) प्रवृत्तौ परिनिष्पन्नेऽपि कार्ये प्रवर्तेत, विवेकशून्यत्वात् अण्डजं मातृशरीरानिःसृतमपि किञ्चित्कालमण्डोदरे ..वेष्टित मुत्पद्यते अतीतः, निरोधो विनाशस्दुपलक्षितः (काल:) अत्यन्तसमानजातीयञ्च समनन्तरकारणम् अदृष्टो न दृष्टकारणं प्रत्याचष्टे अध्यापकस्य युगपद् वाक्योच्चारणगमनमार्गान्वेषणकमण्डलुधारणेषु प्रयत्ना उत्पद्यन्ते। अध्यारोपाविशेषे मिथ्याज्ञानेनाविशेषः अनन्तकारणैरारब्धा गोलकरूपा पृथिवी तथा घटादिकार्यमपीत्येकाकारताप्रसङ्गः। अनागतः कालः प्रारम्भक्रियोपलक्षितः । अनित्यम् यद् भूत्वा न भवति, आत्मानं जहाति अनित्यत्वम् उभयान्तोपलक्षिता वस्तुसत्ता । अनित्यत्वं प्रध्वंस एव अनित्यत्वं प्रागभावप्रध्वंसाभावोपलक्षिता वस्तुसत्ता। अनियतस्तु विशेषणविशेष्यभावः अनुत्थानं जातिप्रयोगस्य अनुत्थानं विपरीतानुमानस्य अनुभवप्रध्वंस: कारणम् (स्मृतेः) अनुमानं प्रमाणीकुर्वता विशेषणविशेष्यालम्बनमेकं विज्ञानमभ्युपेयम् । अनुमानस्यानुमानान्तरेण बाधायोगात् अनुमानेनाप्यधिगते प्रत्यक्षेण ३५/२४ ६७१७ १२६२१ ३८।२४ ३९३ ३९।१२ ३८१२०, ३९।११ १५४।१० १०३।१७ १९.१७ १५३१७ १२३१२० १०८१३ ५१४११८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226