Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 192
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६२२ परिशिष्टम्-२ उद्धृतग्रन्यांशसूची अग्नेरपत्यं प्रथम सुवर्ण धौवैष्णवी सूर्यसुताश्च गावः । (?) अन्यथा कुम्भकारेण (प्र. वा० १४१५) १०७६ अयोनिजशरीराणि भवन्त्यद्भतकर्मणाम् ?) ७२१२३ अवयवविपर्यासवचनमप्राप्तकालम् (न्या० सु. ५।२।११) ११४।४ अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः । (छान्दो० उप०८।१२।१) १११० अस्मवृद्धाः प्राङ्मुखा यजन्ते स्म (?) १३३३३ आतपः कटुको रूक्षश्छाया मधुरशीतला (?) २११६ आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिपद्यते ५६, ६.१५ एक एवायमात्मा देहे देहे व्यवस्थित: ?) १५५/९ एककशो विनिम्नन्ति विषया विषसन्निभाः। ?) ओषध्यः फलपाकान्ता लतागुल्माश्चवोरुधः । (?) ७९६४ कणान् वा भक्षयेत् कामं माहिषाणि दधीनि च (?) कस्यचिद्धेतुमात्रस्य (श्लो० वा सम्बन्धा० ५) १०३।२० गन्धवलेदपा व्यूहावकाश (न्या० सू० ३।११३१) ८१२१ ग्रावाण: प्लवन्ते (?) १०६।१४ चित्रं तदेकमिति चेदिदं चित्रतरं ततः । (प्र. वा० २०.) ६७ तदपहलुहिंसाफलं न स्यात् (?) तव्यं लव इत्युक्तो निमेषश्च लवद्वयम् ?) दिव्य द्वादशसाहले कल्पं विद्धि चतुर्युगम् (?) ९-११५ द्वाबेला पुरुषी लोके (परा० स्मृ० ३।३७) ४४२० नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च (प्र. वाद ११२५) १०-१५ न त य किश्चिद् भवति न भवत्येव केवलम् (?) १४१३१४; १४५७ न वा प्रवृतिः प्रतिसन्धानाय हीनक्लेशस्य । (न्या० सू० ४।१।६५, ४।१३ नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् (?) ४८ नामुक्त क्षीयते कर्म (देवीभाग० ९।२९१६९-७०, ४७१७३) ३।१४ न ह वै सशरीरस्य प्रियाप्रिययोरुपहतिरस्ति (छान्दो० उप०८।१२।१) १९ निराधार हि सामान्यं भवेच्छशविषाणवत् (श्लो० वा० आकृति १०) ५८१७ प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् (न्या० भा० आदिवाक्यम्) १३।१० For Private And Personal Use Only

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226