Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 190
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्-१ उद्धृतवैशेषिकसूत्रसूची अथातो धर्म व्याख्यास्यामः (वै० सू० १।१३१) १२॥३ अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि (वै० स० ५।२।१७) १५९।१६ अरूपिष्वचाक्षुषत्वात् (वै० सू० ४।१।१२)८८१८ अविभुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामसम्भवान् (वै० सू० लुप्तम्) ६३।२० आत्मगुणानामात्मान्तरगुणेष्वकारणत्वात् ६।११५) १५२११९ कारणपरत्वात् कारणापरत्वाच्च कार्ये परत्वापरत्वे (वै० सू० ७।२।२२) १२११९७१३२।१२ क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् (वै० सू० १११११५) २७।२७ गुणाश्च गुणान्तरमारभन्ते (वै० सू० १११।१०) ८१॥ ६ गुरुत्वात् पतनम् (वै सू० ५।११७) ६२।१ तदभावादणु मनः (वै० सू० ७।१।२३) ११८/६; १५९।९ तेजोरूपस्पर्शवत् (वै० सू० २।११३) ८४।१० वपुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद् द्रवत्वमद्भिः । सामान्यम् (वै० सू० २।१७)८४।१३ नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारात्तथोत्तरमुत्तरञ्च । ५।१।१७) ६२।६ प्रयत्नायौगपद्याज्ज्ञानायौगपद्यवचनाच्च प्रतिशरीरमेकं मनः (वै० सू० ३।२।३) १५८।१२ प्रवृत्तिनिवृत्त्योः प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानम् (वै० सू० ३।१।१६) १४८।२३ प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुखेःच्छाद्वेषप्रयत्नाश्चात्मलिङ्गानि (वै० सू० ३१२१४) १४७११८ भूयस्त्वाद् गन्धवत्त्वाच्च गन्धज्ञाने प्रकृतिः पृथिवी (वै० सू० ८।२।५) ४८:२२; ७७१७, १९ भूयस्त्वाद् रसवत्त्वाच्चोदकं रसज्ञाने प्रकृतिः (वै० सू० लुप्तम्) ८२१२१ भूयस्त्वाद् रूपवत्त्वाच्च रूपज्ञाने प्रकृतिः कारणं तेजः (वै० सू० लुप्तम्) ८५।१७ भूयस्त्वात् स्पर्शवत्त्वाच्च स्पर्शज्ञाने प्रकृतिर्वायुः (वै० सू० लुप्तम्) ९०।४ महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम् (वे० सू० ४।११६) २०११९ यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः (वै० सू० ११११२) १२।४ २२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226