Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मवैधय॑म्
अथ नित्यस्यानुपकारित्वाद् आत्मनः किमनुभवाद्यैः क्रियत इति चेत्, न किञ्चित् । अनुभवादेरेवोपकारित्वात्, तेन हि सताऽनुभविता स्मर्तेति व्यपदेशात् । तत्कार्यं वा तस्योपकारः। तथा चानुभवेन तस्य' संस्कारः क्रियते, तेन तु स्मरणमुपकारः, तेनापि स्वकार्यमित्युत्तरोत्तरमभ्यूह्यम् । न चानुभवादेराविर्भावतिरोभावाभ्याम् अनुभवितुस्तथाभावः, तद्व्यतिरेकात् । अथ व्यतिरेके कथमात्मनोऽनु- भवादिनन्यस्येति चेत्, तेन सम्बन्धात् । सम्बन्धस्य तु सम्बन्धान्तरानपेक्षस्यापि सम्बन्धिनिष्ठस्योपलब्धे प्यनवस्थेति वक्ष्यामः ।
5
न चान्यस्यानुभवोत्पादेऽन्यस्यानुभवितेति व्यपदेशो दृष्टः । अथानुभवादेरात्मन्यतिशयाधायकत्वासम्भवे व्यपदेशासम्भव इति चेत्, न । अस्यैवातिशयत्वात् तत्प्रागभावश्चानतिशयो निवर्तत इति। कारकसाकल्यञ्चातिशयस्तवैकल्यञ्चानतिशय 10 इत्युक्तपूर्वम् । न चाव्यतिरेकेऽतिशयः सम्भाव्यत इत्यलमतिविस्तरेण ।
तथा पूर्वोक्तः ॐ सुखदुःखेच्छाद्वेषप्रयत्नश्च गुणैर्गुण्यनुमीयते *। तथा हि सुखादयः, क्वचिदाश्रिताः, गुणत्वाद्, रूपादिवत् । अथ शरीरेन्द्रियगुणा भविष्यन्तीत्यत आह * ते च ( सुखादयः ) न शरीरेन्द्रियगुणाः * | कस्मादित्याह * अहङ्कारेणकवाक्यत्वाभावात् * इति । अहं प्रत्ययेनासमानाधिकरणत्वाद् विज्ञानवत्। ये तु 15 शरीरेन्द्रियगुणास्तेऽहङ्कारेण समानाधिकरणा न भवन्ति रूपादय इति ।
अथ 'रूपवानहम्' इति प्रत्ययदर्शनाद् युक्तमेव तत्, न । मुख्य बाधकसद्भावेनास्य गौणत्वात् । तथा च [ ? न ] अहम्' इति प्रत्ययालम्बनत्वं पूर्वमेवोक्तमिति शरीरगुणैरुपचरितमेव सामानाधिकरण्यम् । स्मरणज्ञानेन तु सामानाधिकरण्यम् 'अहं स्मर्ता' इति दृष्टम् । न च स्मरणं शरीरे समवेतमित्युक्तम्। इतश्च न शरीरेन्द्रियगुणाः 20 सुखादयः * प्रदेशवृत्तित्वात् * । विशेषगुणाश्चाश्रयव्यापका रूपादय' इति शरीरविशेषगुणप्रतिषेधै साध्ये न संयोगादिभिरनेकान्तः। तेषामपि च पक्षत्वात् । तथा न शरीरेन्द्रियविशेषगुणाः सुखादयः * यावद्रव्याभावित्वात् * शब्दवत् । ये तु तद्विशेषगुणास्ते यावद्रव्यभाविनो रूपादय इति । न च पार्थिवपरमाणुरूपादिभिर्व्यभिचारः, तेषामपि साध्याधिकरणतया सपक्षत्वात् । तथाहि, शरीरेन्द्रियविशेषगुणप्रतिषेधे 35 साध्ये तेऽपि संयोगादिवत् तविशेषगुणा [ न ] भवन्तीति सपक्षा एव । इतोऽपि न शरीरेन्द्रियविशेषगुणाः सुखादयः * बाह्येन्द्रियाप्रत्यक्षत्वात् * विज्ञानवत् । ये तु
For Private And Personal Use Only
Loading... Page Navigation 1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226