Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
न च विनाशस्याव्यतिरेकाद् अनुभवस्यावस्थाने स्मरणं युक्तम् । अथ द्वितीयक्षणे तस्यानुभवस्याभावाद् अनवस्थानमिति चेत्, न । अव्यतिरेके हि तेनाविरोधाद् अवस्थानमेव । व्यतिरेके तु सहावस्थितिविरोधाभ्युपगमेऽस्मदर्शनानुप्रवेशः। तस्मात् स्मरणमवस्थितमात्मानं प्रसाधयतीति ।
न च क्षणिकत्वे सति कार्यकारणभावो घटते। तथा च यदैव कार्यस्योत्पादस्तदैव कारणस्य विनाशः । स चोत्पादान्न भिद्यत इत्यभ्युपगमे सहोत्पन्नयोर्न स्यात् कार्यकारणभावः सव्येतरयोविषाणयोरिव । विनश्यदवस्थञ्च कारणमिष्टं वैशेषिकैः, विनाशस्य हेतुमत्त्वात् ।
निर्हेतुकविनाशवादिनाञ्च भावविनाशव्यतिरेकेण विनश्यदवस्थानं सम्भवत्येव तस्य 10 विनाशकारणसाकल्यरूपत्वात् ।
नापि स्वसंविद्वादिनः कार्यकारणभावग्रहणमस्ति, कारणसंविदः स्वात्मन्येव पर्यवसानात्, तथा कार्यसंविदोऽपीति, न कारणज्ञानं कार्यसत्तामनुभवति तत्सत्ताकाले तस्यातीतत्वात् । न च ज्ञानान्तरमेकं कारणसत्ताकाले कार्यसत्तां तदभावे चासत्तां विजानातीति।
अथ कार्यकारणज्ञानाभ्यां वासनाक्रमेणास्ति विकल्पज्ञानं कार्यकारणभावग्राहकमिति चेत् । तस्याप्येतद्रूपसमारोपत्वाभ्युपगमेऽप्रमाणत्वेन कार्यकारणभावस्यासिद्धिरेव। तथाहि यद् यत्र समारोप्यते तत् तत्रावास्तवमेव यथा शके पीतादिरिति ।
अथ पूर्वोपलब्धानुसन्धान विकल्पमिति चेत् । एवं तहि कार्यकारणभावग्रहणं विना न वासना। तदभावात् तदध्यवसायविकल्पः कथं भविष्यतीति अनुभवानुरूपत्वाद् वासनायाः। न च बोधादन्या वासना सम्भवतीत्युक्तपूर्वम्। तस्मादवस्थित प्रतिसन्धातारमन्तरेण तु कार्यकारणभावस्याग्रहणमेवेति । अयन्तु क्षणभङ्गोऽस्मद्गुरुभिविस्तरेण निरस्त इति नेह प्रतन्यते । तदेवमक्षणिकत्वे सत्याश्रयायिभावस्योपपत्तौ सत्यामेतत् परिशेषाद् विज्ञानस्यात्माश्रितत्वमिति ।
तथा * प्रवृत्तिनिवृत्तिभ्याम् * आत्मा ज्ञायते । किंविशिष्टाभ्याम् ? * शरीरसमवायिनीभ्यां हिताहितप्राप्तिपरिहारयोग्याभ्याम् इति । हितं सुखमहितं
For Private And Personal Use Only
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226