Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
आत्मवैधर्म्यम्
Acharya Shri Kailassagarsuri Gyanmandir
ननु मुद्गरादिव्यापारेण घटादिविनाशस्योत्पादोपलम्भादयुक्तमेव तत्, न । आत्मभाग [ ? ] सङ्गतौ तद्व्यापारात् । यदि च हेतोरर्थान्तरभूतो विनाश उत्पाद्येत तदा तदभावस्यानुपलम्भो न स्यात्, तत्स्वरूपस्यापरिभ्र शात् । तथा अभावस्यैव कारण [ ? कार्यं ] जनकत्वाभ्युपगमे भावरूपत्वप्रसङ्गश्च ।
न चार्थान्तरत्वाविशेषात् तस्मिन्नुपजाते कस्यचिद् भावस्यानुपलम्भो न सर्वस्येति विशेषहेतुरस्ति । नापि कारणापेक्षितायामवश्यम्भावः स्यात् । वस्त्रे रागस्येव सापेक्षित्वावश्यम्भावित्वयोविरोधात् । तथा हि वस्त्रे रागः सम्पद्यमानः कारणसद्भावाद् भवति, अभावे न भवति । एवं क्वचिद् वस्तुनो विनाश [ ? ] हेतुप्रतिबन्धाद् अभावाद वा विनाशित्वमपि स्यात् । यदि चाविनश्वरस्वरूपाणां [अ] हेतुतो विनाशो गगनादीनामपि नित्यतयाभ्युपगतानां विनाशः प्रसज्येत । अथ नङक्षोर्भावस्य हेतुता, ततो विनाशवत् किं तत्कल्पनया ? तत्स्वरूपत्वादेवावश्यं विनापि हेतुं विनाशो भवतीति ।
यदि करणकार्यत्वञ्च स्याद् विनाशस्य कृतकत्वात् तद्विनाशेऽवश्यं भावोन्मज्जनं स्यात् । तस्मात् " न तस्य किञ्चिद् भवति न भवत्येव केवलम्” इति भावलक्षणस्थितधर्मानाश इति ।
न चाक्षणिकत्वे प्रत्यभिज्ञानं प्रमाणम्, तस्य कल्पनाज्ञानत्वात् । तदेतत् सर्वमविदितार्थम् । कल्पना नस्य पूर्वमेव निरस्तत्वात् ।
अथ ' स एवायम्' इति ज्ञाने विरुद्धोल्लेखाद् एकत्वमयुक्तम् । तथा हि 'स' इत्यतीताकारं ज्ञानम्, 'अयम्' इति च वर्तमानाकारम् । न च विरुद्धाकारयोरेकत्र सम्भवो दृष्ट इति ।
तदसत् ।
आकारवादप्रतिषेधे
पूर्वानुभवजनितसंस्कारस्मरणसहकारीन्द्रियेण ' स एवायम्' इत्युभयोल्लेखि ज्ञानं जन्यते । तस्य चार्थान्वयव्यतिरेकानुविधानान्निः विषयत्वमयुक्तम् ।
अथास्तु प्रत्यभिज्ञानाद् अवस्थायित्वमर्थानाम् । अर्थक्रियाकारित्वन्तु कथम् ? सहकारिसान्निध्ये सतीति । तथा हि क्रमेण सहकारिसद्भावे सति क्रमेण जनकत्वम्,
For Private And Personal Use Only
१४१
5
10
15
20
Loading... Page Navigation 1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226